Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
१५८ ] तन्दुलगैचारिकप्रकोणकम् एयं सोउं सरीरस्स वासाणं गणियप्पागडमहत्थं । मुक्खपउमस्स इहह सम्मत्तसहस्सपत्तस्स ॥१३८।। एवं सगडसरीरं जाइजरामरणवेयणायहुलं । तह घत्तह काउं जे जह मुच्चह सव्वदुक्खाणं ॥१३९॥
॥ इह तन्दुलवेयालीयपइण्णां सम्मत्तं ।। 'आहारो०' अत्र-प्रकीर्णके जीवानां गर्भे आहारस्वरूपं १ गर्भ उच्छ्वासपरिमाणं २ शरीरे सन्धिस्वरूपं ३ शरीरे शिराप्रमाणं ४ वपुषि रोमकूपानि ५ पित्तं ६ रुधिरं ७ शुक्र ८ चशब्दान्मुहर्तादिकमेतत्पूर्वोक्तं गणितं-सङ्ख्या प्रमाणतो निरूपितं, कैः ?-गणितप्रधानैः-तीर्थंकरगणधरादिभिः॥१३७॥
'एयं सोउं०' एतत्पूर्वोक्तं श्रुत्वा-आकर्ण्य शरीरस्य तथा वर्षाणां गणितं प्रकटं श्रुत्वा, किंभूतं ?-महान् अर्थोज्ञानवैराग्यादिको यस्मात् स महार्थस्तत् यूयं मोक्षपद्ममीहतबाग्छत, किंभूते ? - 'सम्मत्त'त्ति अनन्तज्ञानपर्यायानन्तदर्शनपर्यायानन्तागुरुलघुपर्यायादिसहस्रपत्राणि यत्र तत्सम्यक्त्वसहस्रपत्रं. अत्र-कर्मणि षष्ठी ।। १३८ ।।
'एवं स.' एतच्छरीरशकटं जातिजरामरणवेदनाबहुलं तह धत्तहत्ति तथा यतध्वं-तथा यत्नं कुरुतेत्यर्थः, यद्वा तथा खेटयत 'काउं' कृत्वा-विधाय तपासंयमादिकमिति
................

Page Navigation
1 ... 161 162 163 164 165 166