________________
२६
नारायणभट्टीसहितवृत्तरत्नाकरे
विंशतिः सहस्राणि । इयमार्याणां भेदसङ्ख्या । श्रङ्कतोऽपि ८१९२०००० ।
तदुक्तम्
जगणविहीना विषमे चत्वारः, पञ्च युजि, चतुर्मात्राः । षष्ठे द्वाविति च गणास्तथाऽङ्कतः प्रथमदलसङ्ख्या ॥ एवमपरार्धसङ्ख्या षष्ठे स्याल्लघुनि चैकस्मिन् श्रार्यालयोभयदलसङ्ख्याघाताद्विनिर्दिष्टा ॥ इति ॥ २ ॥ अत्रैव प्रसङ्गादार्यासु नष्टोद्दिष्टे उच्येते
यदा कश्विजिज्ञासेतेयमार्या कतिथेति, तदास्या गणान्स्थापयेत् । गणाधश्चतुः पञ्चोदिकं सङ्ख्याविकल्पं यथासङ्ख्यं स्थापयेत् । तत उपान्त्यमन्त्येन हत्वेष्टाद्विकल्पादधस्तनाशेषान्विकल्पसङ्ख्यापूरकान्विकल्पानपनीय शेषया सख्यया तदाद्यं गणविकल्पाङ्क हत्वा इष्टविकल्पाधस्तनविकल्पान्पशेरपनीय शेषाङ्क पूर्वपूर्वेण गुणयित्वेष्टविकल्पाधस्तनविकल्पाङ्क पातयेत् । एवं यावदाद्यगणं कुर्यात् । शेषसङ्खययाssर्यासङ्गयां जानीयात् । अत्र सर्वगुर्वन्तगुरुमध्यगुर्वादिगुरुसर्व लघुक्रमेणावस्थानेऽधस्तनत्वं ज्ञेयम् । अत्र न्यासः
S S,
४
लोके प्रसिद्धनामा सीमा विद्याविनोदविभवानाम् । जयतोह शुद्धचरितो रामेशाख्यो गुरुः काश्याम् ॥
१
२
३ ४
५.
६ ७ ८ गु.
लोके प्रसिद्ध नामा सीमा विद्या विनोद - विभवा - नाम् ॥
।ऽ ।, ऽ । ।,
४
। ऽ ।, । ऽ ऽ,
૫
४
५
४
S S, S S,
५
-
१
२ ३
जयती - ह शुद्ध चरितो रामे- शाख्यो
।। ऽ, । ऽ।, ।। ऽ, ऽ ऽ,
४
५.
४
S S,
४
६
गु
1,
१
S,
४
१
गु.
रुः का- श्याम्॥
S S,
S,
१