Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta
View full book text
________________
छन्दोमार्याम्
(१५) अत्यष्टिः । (सप्तदशाक्षरा वृत्तिः ।) रसै रुदैश्छिन्ना यमनसभला गः शिखरिणी ॥३॥
करादस्य भ्रष्टे ननु शिखरिणी दृश्यति शिशो
विलीनाः स्मः सत्यं नियतमवधेयं तदखिलैः ॥ इति त्रस्यद्गोपानुचितनिभृतालापजनितं
स्मितं विभ्रद्देवो जगदवतु गोवर्धनधरः ॥ जसौ जसयला वसुग्रहयातिश्च पृथ्वी गुरुः ॥२॥ दुरन्तदनुजेश्वरप्रकरदुस्थपृथ्वीभरं
जहार निजलीलया यदुकुलेऽवतीर्याशु यः ॥ स एष जगतां गतिर्दुरितभारमस्मादृशा
__ हरिष्यति हरिः स्तुतिस्मरणचाटुभिस्तोषितः ॥ दिङ्मुनि वंशपत्रपतितं भरनभनलगैः॥२॥ नूतनवंशपत्रपतितं रजनिजललवं
पश्य मुकुन्द ! मौक्तिकमिवोत्तममरकतगम् ॥ एष चतं चकोरनिकरः प्रपिबति मुदितो ___वान्तमवेत्य चन्द्रकिरणैरमृतकणमिव ॥ सम्प्रति लब्धजन्म शनकैः कथमपि लघनि
क्षीणपयस्युपेयुषि भिदां जलधरपटले ॥ खण्डितविग्रहं बलभिदो धनुरिह विविधाः
___पूरयितुं भवन्ति विभवः शिखरमणिरुचः॥ इति भारवौ । वंशपत्रपतितेति केचित् ।। मन्दाक्रान्ताम्बुधिरसनगैर्मो भनौ तौ गयुग्मम् ॥ ४ ॥ प्रेमालापैः प्रियवितरणैः प्रीणितालिङ्गनायै
मन्दाक्रान्ता तदनु नियतं वश्यतामेति बाला ॥ एवं शिक्षावचनसुधया राधिकायाः सखीनां ।
प्रीतः पायात्स्मितसुवदनो देवकीनन्दनो नः ॥ नसमरसला गः षड्वेदैहयैर्हरिणी मता ॥ ५ ॥ व्यधित स विधिर्नेत्रं नीत्वा ध्रुवं हरिणीगणा
द्वजमृगदृशां सन्दोहस्योल्लसन्नयनश्रियम् ॥ यदयमनिशं दूर्वाश्याम मुरारिकलेवरे
व्यकिरदद्धिकं बद्धाकाङ्क्ष विलोलविलोचनम् ॥ यदि भवतो नजौ भजजला गुरु नर्दटकम् ।। ६ ॥

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306