Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta
View full book text
________________
यथा मम-
सरसः स्मरसारतरो वयसः समयः स्मृतिशेषदशापतितः ॥ गलिताखिलरा गरुचिर्विजने परितेाऽट कपालकरः सुमेत ! ॥ संल्लक्षितं जतजरैर्द्वादशाक्षरमक्षरैः ॥ छन्दोविचक्षणा वृत्तं वंशस्थाख्यं प्रचक्षते ॥ २६ ॥
यथा मम-
यथा मम-
जनस्य तीव्रातपजार्तिवारणा जयन्ति सन्तः सततं समुन्नताः ॥ सितातपत्रप्रतिमा विभान्ति ये विशालवंशस्थतया गुणोचिताः ॥ अभिव्यक्तं नभभरैरक्षरैर्द्वादशाक्षरम् || वदन्ति वृत्तजातिशा वृत्तं द्रुतविलम्बितम् ।। २७ ।।
प्रथमो विन्यासः ।
यथा मम
नभसि भर्गगलच्छविभिर्घनै द्रुतविलम्बितगैः परिवारितः ॥ सितकरः कलहंस इवाभितस्तरति संवलितो यमुनोर्मिभिः ॥ समन्वितं मनजरैश्छिन्नं पूर्वाक्षरैस्त्रिभिः ।। त्रयोदशाक्षरं नाम्ना कीर्तयन्ति प्रहर्षिणीम् ।। २८ ।।
·
यथा मम -
मानौजः सुरभिगुणैर्यशः सितानां निर्व्याजा निजभुजविक्रमक्रमाप्ता ॥ सर्वाशाप्रणयिजनोपजीव्यमाना भव्यानां भवति परप्रहर्षिणी श्रीः || अभिज्ञातं तभजजैरन्तासक्त गुरुद्वयम् ॥ चतुर्दशाक्षरं वृत्तं वसन्ततिलकं विदुः ।। २६ ।।
यथा मम
तद्भाजि जन्मसचिवे भगवत्यनङ्गे
प्राप्ते लसत्कुसुममण्डलपाण्डुरेण ॥ भृङ्गावली कुटिलकुन्तलसन्निवेशा
कान्ता वसन्ततिलकेन विभूषिता भूः ॥ अष्टाक्षरविरामेण युक्ता ननमयैः सयः ॥ वदन्ति मालिनीनाम वृत्तं पञ्चदशाक्षरम् ।। ३० ।।
ननननमयवाणी मेखलाकृष्टिकाले
प्रविचलदिव शीलं नोत्सृजन्ती दुकूलम् ॥
तृणलवचनेऽपि स्वैरिणी शङ्कमाना
दिशि दिशि कृतदृष्टिर्मालिनी कस्य नेष्टा ॥
नजभैर्जजलैरन्तगुरुभिर्न कुटाभिधम् ॥ वृत्तं चानष्टविच्छेदं विदुः सप्तदशाक्षरम् ।। ३१ ।।
३२
२४६

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306