Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta
View full book text
________________
२५६
遊
सुवृत्ततिलकम् ।
यदहृदयजनौधैर्वृन्तपर्णानभिज्ञे
रितर कुसुममध्ये मालति ! प्रोम्भितासि ॥
सम्पूर्णा सा यथा कालिदासस्य —
अथ स ललितयोषिद्भ्रूलताचारुश्टङ्ग रतिवलयपदाङ्के चापमासज्य कण्ठे ॥
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
शतमखमुपतस्थे प्राञ्जलिः पुष्पकेतुः ॥ द्वितीयार्धं समस्ताभ्यां पादाभ्यां मालिनी वरा ॥
प्रथमार्धे समस्ताभ्यां पादाभ्यामवरा मता ॥ २३ ॥
द्वितीया समस्तपादा यथा गन्दिनकस्यकरतरलितबन्धं कञ्चुकं कुर्वतीनां
प्रतिफलितमिदानीं दैपमाताम्रर्चिः ॥
स्तनतट परिणाहे भामिनीनां भविष्यन्नखपदलिपिलीलासूत्रपातं करोति ॥
प्रथमा समस्तपादा यथा राजशेखरस्यइह हि नववसन्ते मञ्जरीपुञ्जरेणु
यथा भट्टेन्दुराजस्य
+
च्छुरणधवलदेहा बद्धहेलं सरन्ति ॥
तरलमलिसमूहा हारिहुङ्कारकण्ठा
बहुलपरिमलाली सुन्दरं सिन्दुवारम् ॥ शोऽप्यलक्ष्यं मालिन्यां वीणायामिव विस्वरम् ॥ श्रुत्वैवोद्वेगमायाति वाचा वक्तं न वेत्ति तम् ॥ २४ ॥
रहसि हृतदुकूला शीलिता तैलदीपे
त्वदुपगतसमृद्धेः प्रेयसी श्रोत्रियस्य ॥
विकिरति पटवासैर्हन्ति कर्णावतंसैः
शमयति मणिदीपं पाणिफूत्कानिलेन ॥ गुरुलघ्वादिनियमाद विभ्रष्टेऽपि लक्षणात् ॥ दोषस्त्वदुपगेत्यत्र श्रोत्रग्राह्योऽस्ति विस्वरः ॥ २५ ॥ प्रथमं यक्ष रैश्छेदैस्ततस्त्रिचतुरक्षरैः ॥ पञ्चाक्षरैश्च पर्यन्ते नर्कुटं याति चारुताम् ॥ २६ ॥ यथा वीरदेवस्य-
तव शतपत्रपत्रमृदुताम्रतलश्चरण
श्चलकलहंसनूपुररवध्वनिना मुखरः ॥

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306