Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 289
________________ २५६ 遊 सुवृत्ततिलकम् । यदहृदयजनौधैर्वृन्तपर्णानभिज्ञे रितर कुसुममध्ये मालति ! प्रोम्भितासि ॥ सम्पूर्णा सा यथा कालिदासस्य — अथ स ललितयोषिद्भ्रूलताचारुश्टङ्ग रतिवलयपदाङ्के चापमासज्य कण्ठे ॥ सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पकेतुः ॥ द्वितीयार्धं समस्ताभ्यां पादाभ्यां मालिनी वरा ॥ प्रथमार्धे समस्ताभ्यां पादाभ्यामवरा मता ॥ २३ ॥ द्वितीया समस्तपादा यथा गन्दिनकस्यकरतरलितबन्धं कञ्चुकं कुर्वतीनां प्रतिफलितमिदानीं दैपमाताम्रर्चिः ॥ स्तनतट परिणाहे भामिनीनां भविष्यन्नखपदलिपिलीलासूत्रपातं करोति ॥ प्रथमा समस्तपादा यथा राजशेखरस्यइह हि नववसन्ते मञ्जरीपुञ्जरेणु यथा भट्टेन्दुराजस्य + च्छुरणधवलदेहा बद्धहेलं सरन्ति ॥ तरलमलिसमूहा हारिहुङ्कारकण्ठा बहुलपरिमलाली सुन्दरं सिन्दुवारम् ॥ शोऽप्यलक्ष्यं मालिन्यां वीणायामिव विस्वरम् ॥ श्रुत्वैवोद्वेगमायाति वाचा वक्तं न वेत्ति तम् ॥ २४ ॥ रहसि हृतदुकूला शीलिता तैलदीपे त्वदुपगतसमृद्धेः प्रेयसी श्रोत्रियस्य ॥ विकिरति पटवासैर्हन्ति कर्णावतंसैः शमयति मणिदीपं पाणिफूत्कानिलेन ॥ गुरुलघ्वादिनियमाद विभ्रष्टेऽपि लक्षणात् ॥ दोषस्त्वदुपगेत्यत्र श्रोत्रग्राह्योऽस्ति विस्वरः ॥ २५ ॥ प्रथमं यक्ष रैश्छेदैस्ततस्त्रिचतुरक्षरैः ॥ पञ्चाक्षरैश्च पर्यन्ते नर्कुटं याति चारुताम् ॥ २६ ॥ यथा वीरदेवस्य- तव शतपत्रपत्रमृदुताम्रतलश्चरण श्चलकलहंसनूपुररवध्वनिना मुखरः ॥

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306