Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta
View full book text
________________
प्रथमो विन्यासः।
२४७
यथा मम---
सप्ताक्षरसमायुक्तं जसाभ्यां गुरुणा तथा ॥
अविरामं विदुर्वृत्तं कुमारललिताभिधम् ॥ ११॥ यथा मम
जनं स्मृतिदशाप्तं गतानुगतिकः किम् ॥
न शोचति जनोऽयं कुमारललितं तत् ॥ मकारयुगपर्यन्ते यत्संयुक्तगुरुद्वयम् ॥
विद्युन्मालाभिधं तद्धि वृत्तमष्टाक्षरं विदुः ॥ १२ ॥ यथा मम--- ___ मौनं ध्यानं भूमौ शय्या गुर्वी तस्याः कामावस्था ॥ .
मेघोत्सङ्गे नृत्तासक्ता यस्मिन्काले विद्युन्माला ॥ लघोर्गुरोश्च विच्छित्त्या यत्रानन्तर्यसङ्गतिः॥ वृत्तप्रमाणनिपुणैः सा प्रमाणीति कीर्तिता ॥ १३ ॥
लघु श्रुतं मदोद्धतं गुरुश्रमाय केवलम् ॥
न यत्परोपकारकृतथैव तत्प्रमाण्यपि ॥ पञ्चमं लघु सर्वेषु सप्तमं द्विचतुर्थयोः ॥ गुरु षष्ठं च सर्वेषामेतच्छलोकस्य लक्षणम् ॥ १४ ॥ असङ्ख्यो भेदसंसर्गादनुष्टुप्छन्दसा गणः ॥
तत्र लक्ष्यानुसारेण श्रव्यतायाःप्रधानता ॥ १५ ॥ यथा भगवतो व्यासस्य--
ततः कुमुदनाथेन कामिनीगण्डपाण्डुना ॥
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ॥ नवाक्षराऽपि ननभैरक्षरैरुपलक्षिता ॥
भुजगाग्रा शिशुसृता कथिता वृत्तकोविदः ॥ १६ ॥ यथा मम--
न नमति चरणौ भक्त्या किमिति जडमतिर्लोकः ॥
भवभयशमनौ शम्भोर्भुजगशिशुसृतावप्रे॥ संयुक्तं भमसैरन्ते गुरुणा च दशाक्षरम् ।।
वृत्तं रुक्मवती नाम कथितं वृत्तशालिभिः ॥ १७ ॥ यथा मम--
भनमसत्यैः कायसहर्मोहमयी गुर्वी भवमाया ॥
स्वप्नविलासा योगवियोगा रुक्मवती हा कस्य कृते श्रीः ॥ तकाराभ्यां जकारेण युक्तं गुरुयुगेन च ॥ इन्द्रवज्राभिधं प्रादुर्वृत्तमेकादशाक्षरम् ॥१८॥

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306