Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta
View full book text
________________
षष्ठः स्तबकः ।
२५
भवेदुत्कलिकापायं समासाढ्यं दृढाक्षरम् ॥ .
वृत्तैकदेशसम्बन्धाद्वृत्तगन्धि पुनः स्मृतम् ॥ ४ ॥ वृत्तकं यथा
स हि त्राणामेव जगतां गतिः परमपुरुषः पुरुषोत्तमो दृप्तदानवभरेण भङ्गराङ्गीमवनिमवलोक्य करुणाहृदयस्तस्या भारमवतारयितुं रा. मकृष्णस्वरूपेणांशतो यदुवंशेऽवततार । यस्तु प्रसङ्गेनापि स्मृतोऽभ्यचितो वा गृहोतनामा पुंसां संसारसागरपारमवलोकयति ।
उत्कलिकाप्रायं यथा
प्रणिपातप्रवणसप्रधानाशेषसुरासुरादिवृन्दसौन्दर्यप्रकटकिरोटकोटिनिविष्टस्पष्टमणिमयूखच्छटाच्छुरितचरणनखचक्रविक्रमोद्दामवामपादाङ्गटनखशिखरखण्डितब्रह्माण्डविवरनिःसरच्छरदमृतकरप्रकरभासुरसुरवाहिनीप्रवाहपवित्रीकृतविष्टपत्रितय ! कैटभारे ! क्रूरतरसंसारसागरनानाप्रकारावर्तविवर्तमानविग्रहं मामनुगृहाण ।
वृत्तगन्धि यथा
जय जय जय जनार्दन सुकृतिमनस्तडागविकस्वरचरणपद्म पद्मपात्र. नयन ! पद्मापभिनीविनोदराजहंस! भास्वरयशःपटलपरिपूरितभुवनकुहर ! हरकमलासनादिवृन्दारकवृन्दवन्दनीयपदारविन्दद्वन्द्व । द्वन्द्वनिमुक्त! योगीन्द्रहृदयमन्दिाविष्कृतनिरञ्जनज्योतिःस्वरूप! नीरदरूप !विश्वरूप! अनाथनाथ! जगन्नाथ! मामनवधिभवदुःखव्याकुलं रक्ष रक्ष रक्ष ।
व्यवहारोचितं प्रायो मया च्छन्दोऽत्र कीर्तितम् ।। प्रस्तारादि पुनर्नोक्तं केवलं कौतुकं हि तत् ॥ ५ ॥ सगैः षोडशभिः समुज्ज्वलपदैनव्यार्थभव्याशयैः __ येनाकारि तदच्युतस्य चरितं काव्यं कविप्रीतिदम् ।। कंसारेः शतकं दिनेशशतकद्वन्द्वं च तस्यास्त्वसौ . गङ्गादासकवेः श्रुतौ कुतुकिनां सच्छन्दसां मञ्जरी ॥ ६ ॥ इति छन्दोमञ्जर्या गद्यप्रदो नाम षष्ठः स्तबकः ।
समाप्तोऽयं ग्रन्थः ।
oooo

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306