Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 286
________________ श्लथा यथा मम- लोषक्लेशं प्रोषितानां दिशन्ती मानम्लानिं मानिनीनां दधाना ॥ गाढं सक्ता सद्गुणग्लानिदाने चन्द्रस्य श्रीर्दुर्जनस्येव जाता ॥ शत्रन्ताक्षरसंयोगः किञ्चित्कार्कश्यकारिभिः ॥ श्रन्ते विसर्जनीयैश्च शालिनी याति दीप्तताम् ॥ ११ ॥ यथा मम- द्वितीयो विन्यासः । लज्जामज्जल्लोलतारान्तकान्ता स्तिर्यनिर्यत् केतकी पत्र तीक्ष्णाः ॥ मनाश्चित् कस्य निर्यान्ति भूयः यथा मम- प्रेमोन्मीलत्पक्ष्मलाक्षीकटाक्षाः ॥ श्लथस्वभावान्माधुर्यं शालिन्याः परिवर्ज्यते ॥ रुचिः प्रयाति मन्दाग्नेः क्षीरेणात्यन्तमन्दताम् ॥ १२ ॥ विसर्गयुक्तैः पादान्तैर्विराजति रथोद्धता ॥ कलापरिचयैर्याता लटभेव प्रगल्भताम् ॥ १३ ॥ अत्र चैत्रसमये निरन्तराः प्रोषिताहृदय कीर्णपावकाः ॥ वान्ति कामुकमनोविमोहना यथा कलशकस्य -- व्याललोल मलयाचलानिलाः ॥ विसगैस्तु पादान्तैर्निष्प्रभैव रथोद्धता ॥ प्रार्थनाप्रणयिनी म्लानमानेव मानिनी ॥ १४ ॥ अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरशारितम् । आत्तमात्तमपि कान्तमुक्षितुं कातरा शफरशङ्किनी जहौ ॥ साकाराद्यैर्विसर्गान्तैः सर्वपादैः सविभ्रमा || स्वागता स्वागता भाति कविकर्मविलासिनी ॥ १५ ॥ व्यावलन्ति तरला जलधाराः पान्थसङ्गमधृतेः परिहारा: ॥ प्रान्तरत्नंनिभविद्युदुदाराः प्रावृषः पृथुपयोधरहाराः સૂર

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306