Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 276
________________ पञ्चमः स्तबकः। - २४३ यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥ . पुंसां कलिकालव्यालहतानां नास्त्युपहतिरल्पापि । वीर्यविपुला मुखे चेत्स्यागोविन्दाख्यमन्त्रोक्तिः ॥ दलयोर्द्वितीयतुयौँ गणौ जकारौ तु यत्र चपला सा ॥ ५ ॥ द्विरावृत्त्या श्लोकः पूरयितव्यः । चपला न चेत्कदाचिन्नृणां भवेद्भक्तिभावना कृष्णे। धर्मार्थकाममोक्षास्तदा करस्था न सन्देहः ॥ आय दलं समस्तं भजेत लक्ष्म चपलागतं यस्याः ।। शेषः पूर्वजलक्ष्मा मुखचपला सोदिता मुनिना ॥ ६ ॥ नन्दसुत ! वञ्चकस्त्वं दृढं न ते प्रेम गच्छ तत्रैव । यत्र भवति ते रागः कापि जगादेति मुखचपला ॥ प्राक्प्रतिपादितमर्धे प्रथमे प्रथमेतरे च चपलायाः ॥ लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ॥ ७ ॥ कृष्णः शृङ्गारपटुयौवनमदरागचपलललिताङ्गः। आसीद् व्रजाङ्गनानां मनोहरो जघनचपलानाम् ॥ . आयाप्रथमाधसमं यस्था अपराधमीरिता गीतिः ॥ केशववंशजगीतिर्लोकमनोहरिणहारिणी जयति । गोपीमानग्रन्थेविमोचनी दिव्यगायनाश्चर्या ॥ आर्यापराधतुल्ये दलद्वये प्राहुरुपगीतिम् ॥ ८ ॥ नवगोपसुन्दरीणां रासोल्लासे मुरारातिम् । अस्मारयदुपगीतिः स्वर्गकुरङ्गोदशां गीतेः ॥ आर्याशकलद्वितये विपरीते पुनरिहोद्गीतिः ॥ नारायणस्य सन्ततमुद्गीतिः संस्मृतिर्मत्या। अर्चायामासक्तिर्दुस्तरसंसारसागरे तरणिः ॥ आर्यापाग्दलमन्तेऽधिकगुरु तादृक्परार्धमार्यागीतिः ॥९॥ द्विरावृत्त्या श्लोकः पूरणीयः। हर्षाश्रुस्तिमितद्शः प्रमोदरोमाञ्चकञ्चुकाञ्चितदेहाः । आर्यागीति भक्ता गायन्ति श्रीपतेश्वरितसम्बद्धाम् ॥ चारुसमीरणविपिने हरिणकलङ्ककिरणावली सविलासा। - प्राबद्धराममोहा वेलासूले विभावरी परिहीना ॥ इति भट्टौ ।

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306