Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 268
________________ द्वितीयः स्तबकः । उदञ्चत्कावेरीलहरिषु परिष्वङ्गरङ्गे लुठन्तः कुहूकराठी कण्ठीरवरवलवत्रासितप्रोषितेभाः ॥ श्रमी चैत्र मैत्रावरुणितरुणीकेलिकङके लिमल्लीचलल्ली हल्ली सकसुरभयश्चण्डि चञ्चन्ति वाताः ॥ इति कस्यचित् । भवेत्सैव च्छाया तयुगगयुता स्याद्वादशान्ते यदा ॥ २ ॥ श्रभीष्टं जुष्टो यो वितरति लसद्दोश्चारुशाखोज्ज्वलः स्फुरन्नानारत्नस्तव किततनुश्चित्रांशुकालम्बितः ॥ न यस्याश्छायामुपगतवतां संसारती व्रातप स्तनोति प्रोत्तापं जयति जगतां कंसारिकल्पद्रुमः ॥ सूर्याश्वैर्याद मः सजौ सतनगाः शार्दूलविक्रीडितम् ॥ ३ ॥ गोविन्दं प्रणमोत्तमाङ्ग ! रसने ! तं घोषयाहर्निशं २३५ पाणी ! पूजयतं मनः ! स्मर पदे ! तस्यालयं गच्छतम् ॥ एवं चेत्कुरुताखिलं मम हितं शीर्षादयस्तद् ध्रुवं न प्रेक्षे भवतां कृते भवमहाशार्दूलविक्रीडितम् ॥ नौ यो नो गुरुत्स्वरमुनिकरणैराहं सुरसाम् ॥ ४ ॥ कामक्रीडासतृष्णो मधुसमयसमारम्भरभसा कालिन्दीकूलकु विहरणकुतुकाकृष्टहृदयः ॥ गोविन्दो बल्लवीनामधररससुधां प्राप्य सुरसां शङ्के पीयूषपानः प्रचयकृतसुखं व्यस्मरदसौ । मो गौ नौ तौ गौ स्वरहयतुरगैः फुल्लदाम प्रसिद्धम् ॥ ५ ॥ शश्वल्लोकानां प्रकटितकदनं ध्वस्तमालोक्य कंसं हृप्यश्चेतोभिस्त्रिदिववसतिभिर्व्योमसंस्थैर्विमुक्तम् ॥ मुग्धामोदेन स्थगितदशदिगाभोगमाहूतभृङ्गं मौलौ दैत्यार्न्यपतदनुपमं स्वस्तरोः फुल्लदाम ॥ (२०) कृतिः । (विंशत्यक्षरा वृत्तिः । ) ज्ञेया सप्ताश्वषाभिर्मरभनययुता भ्लौ गः सुवदना ॥ १ ॥ प्रत्याहृत्येन्द्रियाणि त्वदितरविषयान्नासाग्रनयना त्वां ध्यायन्ती निकुञ्जे परतरपुरुषं हर्षोत्थपुलका ॥ श्रानन्दाश्रुलताक्षी वसति सुवदना योगेकर सिका कामार्तिं त्यक्तुकामा ननु नरकरिपो ! राधा मम सखी ॥ सजजा भरौ सलगा यदा कथिता तदा खलु गीतिका ॥ २ ॥

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306