Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta
View full book text
________________
तृतीयो विन्यासः।
२६१
विपरीतं यथा चक्रस्य--
सत्यं पातालकुक्षिम्भरि चिरविलसद्दिकरि प्रीणितानं
. श्रीगर्भश्वभ्रमभ्रंलिहलहरि हरिस्थानमप्येव किंचित् ॥ कल्पान्ते व्याप्तविश्वं परिरटति सरिनाथ ! पाथस्त्वदीयं
किं त्वेतत्कुम्भयोनेः करकुहरदरीपूरमाचामतोऽभूत् ॥ आद्यन्ताकारविरहाद्वन्धदोषः स्फुटोऽपि यः॥
अविलुप्तैर्विसर्गान्तैः स्नग्धरायां समीहते ॥ ४२ ।। यथा मम-- शौर्यश्रीकेशपाशः करिदलनमिलन्मौक्तिकव्यक्तपुष्प:
क्षोणीरक्षाभुजङ्गः कुलशिखरिलुठत्कीर्तिनिर्मोकपः ॥ शत्रुव्रातप्रतापप्रलयजलधरस्फारधाराकरालः
प्रीत्यै लक्ष्मीकटाक्षः कुवलयविजयी यस्य पाणौ कृपाणः ॥ एवमुद्देशलेशेन वृत्तानां दर्शितः क्रमः ॥ अनयैव दिशा सर्व ज्ञेयं तज्ज्ञैर्यथोचितम् ॥ ४३ ॥ मन्दाक्रान्ता भवेन्मध्ये शालिनी पूरिताक्षरा ॥ उपेन्द्रवज्र वंशस्थं पर्यन्तैकाक्षराधिकम् ॥ ४॥ इत्यादि दर्शितं नेह स्वतः सिद्धो ह्ययं क्रमः ॥ न वेत्ति तदवृत्तशस्तज्ज्ञस्य क्वोपयुज्यते ॥ ४५ ॥ " इति परिचितनानारूपवाणीगुणानां
विदितविविधदोषोद्देशलेशान्तराणाम् ॥ इदमतिशयसूक्ष्मैवृत्तचर्चाविचारै
रभिहितमभिगम्यं योगितुल्याशयानाम् ॥ ४६ ॥ इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृत्ततिलके गुणदोषदर्शनं नाम ।
द्वितीयो विन्यासः ।
"ना-- तृतीयो विन्यासः।
प्रबन्धः सुतरां भाति यथास्थानं विवेचकः (निवेशितैः) । निर्दोषैर्गुणसंयुक्तैः सुवृत्तमौक्तिकरिव ॥१॥ शास्त्रं काव्यं शास्त्रकाव्यं काव्यशास्त्रं च भेदतः ॥

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306