Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 262
________________ द्वितीयः स्तबकः। २२६ स्रगियमपि च रसनवरचितयतिः ॥२॥ अयि ! सहचरि! रुचिरतरगुणमयी म्रदिमवसतिरनपगतपरिमला ॥ स्रगिव निवस विलसदनुपमरसा सुमुखि ! मुदितदनुजदलनहृदये ॥ वसुमुनियतिरिति मणिगुणनिकरः ॥३॥ नरकरिपुरवतु निखिलसुरगति _रमितमहिमभरसहजनिवसतिः॥ अनवधिमणिगुणनिकरपरिचितः सरिदधिपतिरिव धृततनुविभवः ॥ ननमयययुतेयं मालिनी भोगिलोकैः ॥ ४॥ मृगमदकृतचर्चा पीतकौशेयवासा रुचिरशिखिशिखण्डाबद्धधम्मिल्लपाशा । अनृजु निहितमंसे वंशमुत्वाणयन्ती धृतमधुरिपुलीला मालिनी पातु राधा ॥ एकन्यूनौ विद्युन्मालापादौ चेल्लीलाखेलः ॥ ५ ॥ पायाद्वो गोविन्दः कालिन्दीकूलक्षोणीचके रासोल्लासक्रीडद्गोपीभिः साध लीलाखेलः ॥ मन्दाकिन्यास्तीरोपान्ते स्वैरक्रीडाभिर्लोलो ___ यद्वदेवानामीशः स्ववैश्यामिः खेलन्तीभिः॥ मा कान्ते ! पक्षस्यान्ते पर्याकाशे देशे स्वाप्सीः कान्तं वक्त्रं वृत्तं पूर्ण चन्द्रं मत्वा रात्रौ चेत् ॥ क्षुत्क्षामः प्राटश्चेतश्चेतो राहुः करः प्राद्या त्तस्माद्ध्वान्ते हर्म्यस्यान्ते शय्यैकान्ते कर्तव्या ॥ इति कण्ठाभरणः । विपिनतिलकं नसनरेफयुग्मैर्भवेत् ॥ ६॥ विपिनतिलकं विकसितं वसन्तागमे . . मधुकृतमदैमधुकरैः क्वणद्भिर्वृतम् ॥ मलयमरुता रचितलास्यमालोकय वजयुवतिभिविहरति स्म मुग्धो हरिः ॥ तूणकं समानिकापदद्वयं विनान्तिमम् ।। ७॥ ..

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306