Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 271
________________ २३८ छन्दोमञ्जर्याम् पद्मपलाशैर्विरचितशयना देहज सज्वरभर परिदुनैनिश्वसती सामुहरतिपरुषं ध्यानलये तव निवसति तन्वी ॥ ( २५ ) अतिकृतिः । ( पञ्चविंशत्यक्षरा वृत्तिः । ) क्रौञ्चपदा स्याद्भो मसगावेदिषुशरवसुमुनियतिमनुलघुगैः ॥ १ ॥ क्रौञ्चपदालीचित्रिततीरा मदकलखगकुलकलरुचिरा फुल्लसरोजश्रेणिविलासा मधुमुदितमधुपरभसकरी ॥ फेनविलासप्रोज्ज्वलहासा ललितलहरिभरपुलकितसुतनुः पश्य हरेऽसौ कस्य न चेतो हरति तरलगतिरहिम किरणजा ॥ ( २६ ) उत्कृतिः । ( षडूविंशत्यक्षरा वृत्तिः । ) वस्वीशाश्वैश्वेदोपेतं ममतनयुगलसजजगैर्भुजङ्गविजृम्भितम् ॥ १ ॥ हेलोदञ्चन्यञ्चत्पादप्रकट विकटनटनभरो रणत्करतालकवारुप्रेच्चूडावः श्रुतितरलनव किसलयस्तरङ्गित हारधृक् ॥ त्रस्यन्नागस्त्रीभिर्भक्त्या मुकुलितकरकमलयुगं कृतस्तुतिरच्युतः पायान्नश्छिन्दन् कालिन्दीहद कृतनिजवस तिबृहद् भुजङ्गविजृम्भितम् ॥ दण्डकः । यदिह नयुगलं ततः सप्तर फास्तदा चण्डवृष्टिपातो भवेद्दण्डकः ।। १ ।। प्रलयघनघटा महारम्भमेघावलीचण्डवृष्टिप्रपाताकुलं गोकुलं सपदि समवलोक्य सव्येन हस्तेन गोवर्धनं नाम शैलं दधल्लीलया ॥ कमलनयन ! रक्ष रक्षेति गर्जन्त्र सन्मुग्धगोपाङ्गगानन्दितो गलदभिनवधातुधाराविचित्राङ्गरागो मुरारातिरस्तु प्रमोदाय नः ॥ प्रतिचरणाविवृद्धरेफाः स्युरर्णोऽर्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः ॥ २ ॥ जयजयजगदीशविष्णोहरेरामदामोदरश्रीनिवासाच्युतानन्तनारायण त्रिदशगणगुरो मुरारे मुकुन्दासुरारे हृषीकेश पीताम्बर श्रीपते माधव ॥ गरुडगमन कृष्ण वैकुण्ठ गोविन्द विश्वम्भरोपेन्द्र चक्रायुधाधोक्षज श्रीनिधे बलिदमननृसिंहशौरेभवाम्भोधिघोरार्ण सित्वं निमज्जन्तमभ्युद्धरोपेत्यमाम् ॥ एवमर्णवादीनामप्युदाहरणानि बोध्यानि । 1

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306