Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta
View full book text
________________
द्वितीयः स्तबकः।
२२५
तव मुखतामरसं मुरशत्रो!
हृदयतडागधिकाशि ममास्तु ॥ .. भवति नजावथ मालती जरौ ॥१४॥ इह कलयाच्युत ! केलिकानने
मधुरससौरभसारलोलुपः॥ कुसुमकृतस्मितचारुविभ्रमा- .
मलिरपि चुम्बति मालती मुहुः॥ यमुना क्वापि । अयि ! विजहीहि दृढोपगृहनं
त्यज नवसङ्गमभीरु ! वल्लभम् ।। अरुणकरोद्गम एष वर्तते
वरतनु ! सम्प्रवदन्ति कुक्कुटाः ।। इति भारवौ । त्यौ त्यौ मणिमाला छिन्ना गुहवक्त्रैः ॥१५॥ प्रह्वामरमौलौ रत्नोपलक्लुप्ते ।
जातप्रतिबिम्बा शोणा मणिमाला ॥ गोविन्दपदाब्जे राजी नखराणा
___मास्तां मम चित्ते ध्वान्तं शमयन्ती ॥ मो भः स्मौ चेज्जलधरमालाब्ध्यन्त्यैः ॥ १६॥ या भक्तानां कलिदुरितोत्तप्तानां
तापच्छेदे जलधरमाला नव्या ॥ भव्याकारा दिनकरपुत्रीकूले
केलीलोला हरितनुरव्यात्सा वः॥
(१३) अतिजगती । (त्रयोदशाक्षरा वृत्तिः ।) त्र्याशाभिर्मनजरगाः प्रहर्षिणीयम् ॥१। गोपीनामधरसुधारसस्य पान
रुत्तुङ्गस्तनकलशोंपगृहनैश्च ॥ आश्चर्यैरपि रतिविभ्रमैर्मुरारः ।
संसारे मतिरभवत्प्रहर्षिणीह ॥ जभी सभौ गिति रुचिरा चतुर्ग्रहैः॥२॥ पुनातु वो हरिरतिरासविभ्रमी
परिभ्रमन्ब्रजरुचिराङ्गनान्तरे ॥

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306