Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 292
________________ द्वितीयो विन्यासः । मन्थराक्रान्तविस्रब्धैश्चतुर्भिः प्रथमाक्षरैः ॥ मध्यषट्केऽतिचतुरे मन्दाक्रान्ता विराजते ॥ ३४ ॥ यथा कालिदासस्य -- ब्रह्मावर्तं जनपदमधश्छायया गाहमानः क्षेत्र क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः ॥ राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा धारासारैस्त्वमिव कमलान्यभ्यषिञ्चन्मुखानि ॥ आदिमध्ये तुल्या यथास्यैवकश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः शापेनास्तमितमहिमा वर्षभोग्येण भर्तुः ॥ यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ साकाराद्यक्षरैः पादपर्यन्तैः सविसर्गकैः ॥ शार्दूलक्रीडितं धत्ते तेजोजीवितमूर्जितम् ॥ ३५ ॥ यथा भट्टश्यामलस्य - -4 आलानं जयकुञ्जरस्य दृषदां सेतुर्विपद्वारिधेः पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं श्रियः ॥ सङ्ग्रामामृतसागरप्रमथनक्रीडाकृतौ मन्दरो राजन्राजति वीरवैरिवनितावैधव्यदस्ते भुजः ॥ विपरीतं यथा लाटडिण्डीरस्य चित्रं तावदिदं सुरेन्द्रभवनान्मन्दाकिनीपाथसा केनाप्युत्तमतेजसा नृपतिना क्ष्मामण्डलं मण्डितम् ॥ नातश्चित्रतरं निशाकरकला लावण्यदुग्धोदधे ! यथा मुक्ताकणस्य - भूमेर्यद्भवता विरिञ्चिनगरी कीर्तिप्लवैः प्लाव्यते ॥ विसर्जनीयस्योत्वेन पदैर्निनोन्नतैरिव ॥ शार्दूलक्रीडितं याति पाठे सायासतामिव ॥ ३६ ॥ ---- लीलाचामरडम्बरो रतिपतेर्बालाम्बुदश्रेणयो रागोद्दण्डशिखण्डिनो मुखविधूद्धतास्तमोविभ्रमाः ॥ सौगन्ध्योद्धतधावदाकुलवलन्मत्तालिमालाकुलो धम्मिल्लो हरिणीदृशो विजयते स्रस्तो रतिव्यत्यये ॥ विच्छिन्नपादं पूर्वार्धे द्वितीयार्धे समासवत् ॥ शार्दूलक्रीडितं भाति विपरीतमतोऽधमम् ॥ ३७ ॥ २५६

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306