Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 255
________________ २२२ छन्दोम अर्याम् देव ! सदोध ! कदम्बतलस्थ ! श्रीधर ! तावकवामपदं मे ॥ कण्ठतले सुविनिर्गमकाले स्वल्पमपि क्षणमेष्यति योगम् ॥ स्यान्मोटनकं तजजाश्च लगौ ॥ १२ ॥ रङ्गे खलु मल्लकलाकुशलचाणूरमहाभट मोटनकम् ॥ यः केलिलवेन चकार स मे संसाररिपुं परिमोटयतु श्येन्युदीरिता रजौ रौ गुरुः ॥ १३ ॥ यस्य कीर्तिरिन्दुकुन्दचन्दनश्येन्यशेषलोकपावनी सदा ॥ जाह्नवीव विश्ववन्द्यविभ्रमा तं भजाभि भावगम्यमच्युतम् ॥ (१२) जगती । ( द्वादशाक्षरा वृत्तिः । ) चन्द्रव निगदन्ति रनभसैः ॥ १ ॥ चन्द्रव पिहितं घनतिमिरै जव रहितं जनगमनैः ॥ इष्टवर्त्म तदलङ्कह सरसे ! कुञ्जवर्त्मनि हरिस्तव कुतुकी ॥ वदन्ति वंशस्थविलं जतौ जरौ ॥ २ ॥ विलासवंशस्थविलं मुखानिलैः प्रपूर्य यः पञ्चमरागमुद्गिरन् ॥ बजाङ्गनानामपि गानशालिनां जहार मानं स हरिः पुनातु नः ॥ वंशस्तनितमिति कापि । तच्चन्द्रवंशा प्रथमाक्षरे गुरौ ॥ ३ ॥ दैत्येन्द्रवंशाग्निरुदीर्णदीधितिः पीताम्बरोऽसौ जगतां तमोपहः ॥ यस्मिन्ममज्जुः शलभा इव स्वयं ते कंसचारमुखा मखद्विषः || जसौ जसयुतौ जलोद्धतगतिः ॥ ४ ॥

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306