Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 293
________________ सुवृत्ततिलकम् । पूर्वार्धे यथा भट्टभवभूतेः अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता सीतेयं प्रविमुच्यतां शठ ! मरुत्पुत्रस्य हस्तेऽधुना ॥ नो चेल्लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित ___ च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैवतो यास्यसि ॥ विपरीतं यथा रिस्सो: स्नातुं वाञ्छसि किं मुधैव धवलक्षीरोदफेनच्छटा____ छायाहारिणि वारिणि घुसरितो डिण्डीरविस्तारिणि ॥ आस्ते ते कलिकालकल्मषमषीप्रक्षालनैकक्षमा कीर्तिः सन्निहितैव सप्तभुवनस्वच्छन्दमन्दाकिनी ॥ श्राद्यन्तयोर्गुणोत्कर्षकान्त्या सर्वातिशायिनोः॥ शार्दूलक्रीडितं धत्ते मध्ये तगौरवोन्नतिम् ॥३८॥ यथा कालिदासस्य गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं ___ छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ॥ विस्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रान्तिं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥ आद्यन्ताकारविरहात्पर्यन्ते चाविसर्गतः ॥ शार्दूलक्रीडितं स्वस्य रूपं नैवोपलभ्यते ॥ ३६॥ यथा श्रीयशोवर्मणःयत्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी ॥ येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गता स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥ सुकुमाररसस्यात्र रक्षायै वृत्तमुद्धतम् ॥ वाक्पाकेनैव गलितं कविना नीतमल्पताम् ॥ ४० ॥ प्राकारगुरुयुक्तादिपर्यन्तान्तविसर्गिणी॥ असंस्यूतविरामा च स्रग्धरा राजते तराम् ॥ ४१ ॥ यथा राजशेखरस्य-- ताम्बूलीनद्धमुग्धक्रमुकतरुतलप्रस्तरे सानुगाभिः ___ पायं पायं कलायीकृतकदलिदलं नारिकेलीफलाम्भः ॥ सेव्यन्तां व्योमयात्राश्रमजलजयिनः सैन्यसीमन्तिनीभि दीत्यूहव्यूहकेलीकलितकुहकुहारावकान्ता वनान्ताः ॥

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306