Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 266
________________ द्वितीयः स्तबकः। २३३ व्रजवनितावसन्तलतिकाविलसन्मधुपं मधुमथनं प्रणम्रजनवाञ्छितकल्पतरुम् ॥ विभुमभिनौति कोपि सुकृती मुदितेन हृदा . रुचिरपदावलीघटितनर्दटकेन कविः ॥ हयऋतुसागरैर्यतियुतं यदि कोकिलकम् ॥ ७ ॥ लसदरुणेक्षणं मधुरभाषणमोदकर मधुसमयागमे सरसकेलिभिरुल्लसितम् ॥ अलिललितद्युतिं रविसुतावनकोकिलकं ननु कलयामि तं सखि ! सदा हृदि नन्दसुतम् ॥ वेदवश्वैर्मभनमयला गश्चेत्तदा हारिणी ॥ ८ ॥ यस्या नित्यं श्रुतिकुवलये श्रीशालिनी लोचने रागः स्वीयोऽधरकिसलये लाक्षारसारखनम् ॥ गौरी कान्तिः प्रकटरुचिरा रम्याङ्गरागच्छटा सा कंसारेरजनि न कथं राधा मनोहारिणी ॥ भाराकान्ता मभनरसला गुरुः श्रुतिषड्हयैः ।। ६ ॥ भाराकान्ता मम तनुरियं गिरीन्द्रविधारणा कम्पं धत्ते श्रमजलकणं तथा परिमुञ्चति ॥ इत्यावृण्वजयति जलदस्वनाकुलबल्लवी संश्लेषोत्थं स्मरविलसितं विलोक्य गुरुं हरिः॥ (१८) धृतिः । ( अष्टादशाक्षरा वृत्तिः । ) स्याद् भूतवश्वैः कुसुमितलतावेल्लिता म्तौ नयौ यौ ॥१॥ क्रीडत्कालिन्दिीललितलहरीवारिभिर्दाक्षिणात्यै तिः खेलद्भिः कुसुमितलता वेल्लिता मन्दमन्दम् ॥ भृङ्गालीगीतैः किसलयकरोल्लासितैलास्यलक्ष्मी तन्वाना चेतो रभसतरलं चक्रपाणेश्चकार ॥ ग्राम्याब्जानूपं पिशितलवणं शुष्कशाकं नवान्नं गौडं पिष्टान्नं दधि सशरं निर्जलं मद्यमम्लम् ॥ धाना वल्लूरं समसनमथो गुर्वसात्म्यं विदाहि __ स्वप्नं चारात्रौ श्वयथुगवान्वर्जयेदङ्गनां च ॥ इतिवैद्यके । नजभजरैस्तु रेफसहितैः शिवैर्हयैर्नन्दनम् ॥ २॥ तरणिसुतातरङ्गपवनैः सलीलमान्दोलितं मधुरिपुपादपङ्कजरजःसुपूतपृथ्वीतलम् ॥

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306