Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta
View full book text
________________
द्वितीयः स्तबकः ।
प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभिर्यैः ॥ ३ ॥
मुरहर यदुकुलाम्भोधिचन्द्र प्रभो देवकीगर्भरत त्रिलोकैकनाथ प्रचितकपटसुरारिव्रजोद्दामदन्तावलस्तोमविद्रावणे केसरीन्द्र ॥
सुधांशुच्छ्टोन्मेषनिःशेषितध्यायिचेतोनिविष्टान्धकार
२३९
चरणनखर
प्रणतजन परितापोप्रदावानलोच्छेदमेघ प्रसीद प्रसीद ॥ यत्र दृश्यते गुरोः परो लघुः
क्रमात्स उच्यते बुधैरशोक पुष्पमञ्जरीति ॥ ४ ॥ मूर्ध्नि चारुचम्पकस्रजा सलीलवेष्टनं लसल्लवङ्गचारुचन्द्रिका कचेषु कर्णयोर शोकपुष्पमञ्जरीवतंसको गलेच कान्तकेसरोपक्लप्तदाम ॥ फुल्लनागकेसरादिपुष्परेणुरूषणं तनौ विचित्रमित्युपात्तवेश एष केशवः पुनातु नः सुपुष्पभूषितः सुमूर्तिमानिवागतो मधुर्विहर्तुमत्र || सगणः सकलः खलु यत्र भवे
तमिह प्रवदन्ति बुधाः कुसुमस्तबकम् || ५ || विरराज यदीयकरः कनकद्युतिबन्धुरवामदृशः कुचकुड्मलगो भ्रमरप्रकरेण यथावृतमूर्तिरशोक लता विलसत्कुसुम स्तवकः ॥ स नवीनतमालदलप्रतिमच्छवि बिभ्रदतीव विलोचनहारि वपुचपलारुचिरांशुकवल्लिधरो. हरिरस्तु मदीयहृदम्बुजमध्यगतः ॥ यत्र रेफः परं स्वेच्छया : गुम्भितः
स स्मृतो दण्डको मत्तमातङ्गलीलाकरः || ६ || हेमगौरे बसानोंऽशुके शक्रनीलासिते वर्ष्मणि स्पष्टदिव्यानुलेपाङ्किता तारहारांशुवक्षोनभश्चित्रमालाञ्चितो भव्यभूषोज्ज्वलाङ्गः समं सीरिणा ॥ श्रञ्जनाभाम्बरेणेन्दुकुन्दाभदेहेन लीलापरीहासहासोर्मिकौतूहलैः कंसरङ्गाद्विगः पातु नश्चक्रपाणिर्गतिक्रीडया. मत्तमातङ्गलीलाकरः ॥ लघुर्गुरुर्निजेच्छया यदा निवेश्यते
तदैष दण्डको भवत्यनङ्गशेखरः ॥ ७ ॥
उदेत्यसौ सुधाकरः पुरो विलोकयाद्य राधिके विजृम्भमाणगौरदीधिती रतिस्वहस्तनिर्मितः कलाकुतूहलेन चारुचम्पकैरनङ्गशेखरः किमु ॥ इतिप्रमोदकारिणीं प्रियाप्रसादलक्षणां गिरं, समुद्गिरन्मुरारिरद्भुतां प्रदोषकालसमोल्लसन्मना मनोज्ञ केलिकौतुकी करोतु नः कृतार्थताम् ॥ इति छन्दोमञ्जर्यं समवृत्ताख्यो द्वितीयः स्तबकः ।

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306