Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta
View full book text
________________
तृतीयो विन्यासः।
२६५
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानु
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ शौर्यस्तवे नृपादानां शार्दूलक्रीडितं मतम् ॥
सावेगपवनादीनां वर्णने स्रग्धरा मता ॥ २२ ॥ शौर्यस्तवे यथा श्रीचक्रस्य- . नेतुं नौभिरिभा न यान्ति दृतिभिस्तार्याः कियन्तो हया-...
। स्तज्जानुद्वयसेन देव ! पयसा सैन्यं समुत्तार्यताम् ॥ नो चेद्भङ्गभयद्रुतारिवनितानेत्रप्रणालीलुठ-. . . . ........
द्वाष्पाम्भःप्लवपूरितोभयतटी द्राग्वय॑तीरावती ॥ सावेगपवने यथा मम पवनपञ्चाशिकायाम्--... प्रेकच्छलाभिधातस्फुटदखिलचलच्छुक्तिनिर्मुक्तमुक्ता
मुक्तव्यक्ताट्टहासाः स्मरनृपसकलद्वीपसञ्चारचाराः ॥ सर्पत्कर्पूरपूरप्रवणकरचिता दिग्वधूकर्णपूरा ..
धावन्त्याध्मातविश्वा रतविधुतवधूबन्धवो गन्धवाहाः ॥ दोधकतोटकनकुटयुक्तं .
मुक्तकमेव विराजति सूक्तम् ॥ निविषयस्तु रसादिषु तेषां ।
निनियमश्च सदा विनियोगः ॥ २३ ॥ शेषाणामप्यनुक्तानां वृत्तानां विषयं विना ॥ वैचित्र्यमात्रपात्राणां विनियोगो न दर्शितः ॥ २४ ॥ इत्येष वश्यवचा सर्ववृत्तप्रसङ्गिनाम् ॥ उक्तो विभागः सवृत्तविनिवेशे विशेषवान् ॥ २५ ॥ एकस्मिन्नेव यैर्वृत्ते कृतो द्वित्रेषु वा श्रमः ॥ न नाम विनियोगार्हास्ते दरिद्रा इवोत्सवे ॥ २६ ॥ वृत्ते यस्य भवेद्यस्मिन्नभ्यासेन प्रगल्भता ॥ . स तेनैव विशेषेण स्वसन्दर्भ प्रदर्शयेत् ॥ २७ ॥... एकवृत्तादरः प्रायः पूर्वेषामपि दृश्यते ॥ ' . तत्रैवातिचमत्कारादन्यत्रारब्धपूरणात् ॥ २८॥ अनुष्टुप्सततासक्ता साभिनन्दस्य नन्दिनी ॥ विद्याधरस्य वदने गुलिकेव प्रभावभूः ॥ २६ ॥ स्पृहणीयत्वचरितं पाणिनेरुपजातिभिः ॥ चमत्कारैकसाराभिरुद्यानस्येव जातिभिः ॥ ३० ॥ वृत्तच्छन्त्रस्य सा कापि वंशस्थस्य विचित्रता ॥
३४

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306