Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta
View full book text
________________
२३४
छन्दोमअर्याम्मुरहरचित्रचेष्टितकलाकलापसंस्मारक
क्षितितलनन्दनं व्रज सखे ! सुखाय वृन्दावनम् ॥ अहत धनेश्वरस्य युधि यः समेतमायोधनं
तमहमितो विलोक्य विबुधैः कृतोत्तमायोधनम् ॥ विभवमदेन निहतहियातिमात्रसम्पन्नकं
व्यथयति सत्पथादधिगताथवेह सम्पन्न कम् ॥ इतिभट्टी। इह ननरचतुष्कसृष्टं तु नाराचमाचक्षते ॥३॥ दिनकरतनयातटीकानने चारुसञ्चारिणी
श्रवणनिकटकृष्टमेणेक्षणा कृष्ण ! राधा त्वयि ॥ ननु विकिरति नेत्रनाराचमेषातिहृच्छेदनं
तदिह मदनविभ्रमोद्भान्तचित्तां विधत्स्व द्रुतम् ॥ रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां
प्रियसुहृदि बिभीषणे सङ्क्रमय्य श्रियं वैरिणः ॥ रविसुतसहितेन तेनानुयातः ससौमित्रिणा
भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम्॥इति रघौ। मन्दाक्रान्ता नपरलघुयुता कीर्तिता चित्रलेखा ॥४॥ शङ्केऽमुष्मिागति मृगदृशां साररूपं यदासी
दाकृष्येदं व्रजयुवतिसभा वेधसा सा व्यधायि ॥ नैताद्वक्चेत्कथमुदधिसुतामन्तरेणाच्युतस्य
प्रीतं तस्यां नयनयुगमभूच्चित्रलेखाद्भुतायाम् ॥ मः सोजः सतसा दिनेशऋतुभिः शार्दूलललितम् ॥ ५॥ कृत्वा कंसमृगे पराक्रमविधिं शार्दूलललितं
यश्चक्रे क्षितिभारकारिषु दरं चैद्यप्रभृतिषु ॥ सन्तोषं परमं तु देवनिवहे त्रैलोक्यशरणं
श्रेयो नः स तनोत्वपारमहिमा लक्ष्मीप्रियतमः ॥
( १९) अतिधृतिः । ( ऊनविंशत्यक्षरा वृत्तिः।) रसवश्वैयौं न्सौ ररगुरुयुतौ मेघविस्फूर्जिता स्यात् ॥१॥ कदम्बामोदाढ्या विपिनपवनाः केकिनः कान्तकेका
विनिद्राः कन्दल्यो दिशि दिशि मुदा दर्दुरा दृप्तनादाः ॥ निशा नृत्यद्विद्युद्विलसितलसन्मेघविस्फूर्जिता चे
त्प्रिया स्वाधीनोऽसौ दनुजदलनो राज्यमस्मात्किमन्यत्॥

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306