Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta
View full book text
________________
२४४
छन्दोमार्याम्
अथ वैतालीयम् । षड् विषमेऽष्टौ समे कलास्ताश्च समे स्युनों निरन्तराः ॥ न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ॥१॥ घुसणेन मदेन चर्चितं तव यन्निन्दति राधिके कुचम् । मुदमातनुतेऽत्र पाकिमं तद्वैतालीयं फलं हरेः॥
तत्रैवान्तेऽधिके गुरौ स्यादौपच्छन्दसिकं कवीन्द्रहृद्यम् ॥२॥ द्विरावृत्त्या श्लोकः पूरयितव्यः ।
आतन्वानं सुरारिकान्तास्वौपच्छन्दसिकं हृदो विनोदम् । कंसं यो निर्जघान देवो वन्दे तं जगतां स्थितिं दधानम् ॥
अथ पज्झटिका। पतिपदयमकितषोडशमात्रानवमगुरुत्व विभूषितगात्रा ॥ पज्झटिकाया एष विवेकः कापि न मध्यगुरुर्गण एकः ॥१॥ तरलवतंसाश्लिष्टस्कन्धश्चलतरपज्झटिकाकटिबन्धः । मौलिचपलशिखिचन्द्रकवृन्दः कालियशिरसि ननर्त मुकुन्दः ॥ नवमगुरुत्वं व्यभिचरति च रणधरणीजितरजनिविहारीति ॥ मात्रात्रयोदशकं यदि पूर्व लघुकविरामि ।। पठ पुनरेकादशं दोहडिका द्विगुणेन ॥ ३॥ .
प्राकृतभाषायां प्रचारः। राई दोहडि पठण सुणि हासिलो करणगोपाल । बिन्दावणघणकुञ्जघरचलिश्रो कमण रसाल ।। इति छन्दोमञ्जयों मात्रावृत्ताख्यः पञ्चमः स्तबकः ।
-~~-~- Pre m -----
षष्ठः स्तबकः । गद्यं पद्यमिति प्राहुर्वाङ्मयं द्विविधं बुधाः ॥ प्रागुक्तलक्षणं पद्यं गद्य सम्प्रति गद्यते ॥ १ ॥ अपादं पदसन्तानं गद्यं तत्तु त्रिधा मतम् ।। वृत्तकोत्कलिकाप्रायवृत्तगन्धिप्रभेदतः ॥ २ ॥ अकठोराक्षरं स्वल्पसमासं वृत्तकं मतम् ।। तत्तु वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत् ॥ ३ ॥

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306