________________
तृतीयोऽध्यायः ।
वंशस्थेन्द्र वंशासम्भूतानामुपजातीनां भेदा यथा
१ वैरासिकी
८ वासन्तिका
२ रताख्यानकी
123
""
(वं. इ. इ. इ. )
( इ. वं. इ. इ. )
(वं. वं. इ. इ. )
( इ. इ. वं. इ. ) (वं..इ. वं. इ. )
षष्ठमुदाहरणं यथा तत्रैव
वं.
वं.
वं.
३ इन्दुमा
४ पुष्टिदा ५ उपमेया
( रामणीयकम ) ६ सौरभेयी
(वं. इ. वं. . )
७ शीलातुरा
( इ. वं. वं इ. ) १३ रमणा ( वं. वं. वं. इ. ) १४ कुमारी
इ. वं. वं. वं.)
तत्र दशममुदाहरणं माघे दृश्यते । तच भट्टपादैः "इत्थं रथाश्वेभ” (शि. १२-१) इति “इत्थंकिलान्यास्वपि” (वृं. र ३-३१) इत्यस्य व्याख्यानाऽवसरे प्रदर्शितम् । श्रन्यान्युदाहरणान्यपि क्वचिद् दृश्यन्ते तानि यथासम्भवमत्र प्रदर्श्यन्ते -
तत्र तृतीयभेदोदाहरणं यथा कुमारसम्भवे पञ्चदशसर्गेवं. चमूप्रभं मन्मथमर्दनात्मजं
विजित्वरीभिर्विजयश्रिया श्रितम् ॥ श्रुत्वा सुराणां पृतनाभिरागतं
चित्ते चिरं चुक्षुभिरे महासुराः ॥
६ मन्दहासा
१० शिशिरा वैधात्री
११
१२ शङ्खचूडा
सङ्गेन वो गर्भतपस्विनः शिशु
are एषोऽन्तमवाप्स्यति ध्रुवम् ॥ श्रुतस्करस्तस्करसङ्गतो यथा
सप्तममुदाहरणं यथा तत्रैव
तो निहन्मि प्रथमं ततोऽप्यमुम् ॥
ततः क्रुधा विस्फुरिताऽधराधरः स तारको दर्पितदोर्बलोद्धतान् ॥ युधे त्रिलोकीजयकेलिलालसः सेनापतीन्सन्नहनार्थमादिशत् ॥
नवममुदाहरणं यथा तत्रैववं.
७६
स जामदग्न्यः क्षयकालरात्रिकृत् स क्षत्रियाणां समराय वल्गति ॥ येन त्रिलोकीसुभटेन तेन ते
कुतोऽवकाशः सह विग्रहग्रहे ॥
( इ. इ. इ. वं. ) (वं. इ. इ. वं.)
( इ. वं. इ. वं.)
(वं. वं. इ. वं.) ( इ. इ. वं. वं. )