Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta
View full book text
________________
द्वितीयो विन्यासः।
२५५
तनुभृता भव एव भवार्णवे
भयमये भगवानवलम्बनम् ॥ आकारमन्थरैः प्रायः पादे पादेऽक्षरैत्रिभिः॥
शेषाक्षरैर्दुततरैः प्रहर्षाय प्रहर्षिणी ॥ १६ ॥ यथा श्रीहर्षदेवस्य--
दुर्वारां कुसुमशरव्यथां वहन्त्या
कामिन्या यदभिहितं पुरः सखीनाम् ॥ तद् भूयः शिशुशुकसारिकाभिरुक्तं
धन्यानां श्रवणपथातिथित्वमेति ॥ विपरीतं यथा मम
सङ्कोचव्यतिकरबद्धभीतिलोलै.
निर्यद्भिर्धमरभरैः सरोरुहेभ्यः ॥ आरब्धः क्षणमिव सन्ध्यया जगत्या
मुत्पत्त्यै घनतिमिरस्य बीजवापः ॥ . वसन्ततिलकस्याग्रे साकारे प्रथमाक्षरे॥
प्रोजसा जायते कान्तिः सविकासविलासिनी ॥ २० ॥ यथा विद्याधिपत्यपरनाम्नो रत्नाकरस्यकण्ठश्रियं कुवलयस्तबकाभिराम
दामानुकारिविकटच्छविकालकूटाम् ॥ बिभ्रत्सुखानि दिशतादुपहारपीत- .
धूपोत्थघूममलिनामिव धूर्जटिवः ॥ प्राकारेऽपि कृते पूर्व बन्धेऽल्पपदपेशले ॥
वसन्ततिलकं धत्ते निर्ग्रन्थि रमणीयताम् ॥ २१ ॥ यथा परिमलस्य
अच्छासु हंस इव बालमृणालिकासु ____ भृङ्गो नवास्विव मधुद्रुमम्बरीषु ॥ कोऽवन्तिभर्तुरपरो रसनिर्भरासु
पृथ्वीपतिः सुकविसूक्तिषु बद्धभावः ॥ विसर्गहीनपर्यन्ता मालिनी न विराजते ॥ ..
चमरी छिन्नपुच्छेव वल्लीवालूनपल्लवा ॥ २२ ॥ यथा भट्टवल्लटस्य
वरमिह रवितापैः किं न शीर्णासि गुल्मे ... किमु दवदहनैर्वा सर्वदाहं न दग्धा ॥

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306