SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ धन्दापचंद्रिका । म. ५.पा. २ । - womacoom nawar भावीयाथा । आदीध्यातां । आदीध्यकः। वेव्यै। चके । ववृते । वेव्यावहै। वेव्यामहे । वेव्याथा । बेन्यातां । यो जर ॥१८॥ आवस्य जस् भवति। वेन्यकः। 'बमार । दधौ । स्सान मीमापुरमलमशात्पदोऽच इस्१७४ खरबर १८५॥सरमस्य चर् भवतिपकएषामच इस भवति सनि सकारादौ परतः । मतुः । पफणुः। विवासति । । । मित्सति शतं । प्रमित्सति शत्रु मित्सते । पमित्सते। +ष्टिवष्टो बा १८३॥ विश्वस्य खरटो या निमित्सते । अपमित्सते । दित्सति । दित्सते। | भवति । टिष्टेव । तिष्ठेव । धित्सति । आरिप्सते । आलिप्सते । शिक्षति । कुहोश्चुः ।। १८७॥ चस्य कवर्गहकारयोः पित्सति । पित्सते । सकारादाविति कि पिपति- चुत्वं भवतिाचक्रतुः। जगाम । बुडवे । बहास । पति । सनीति कि दास्यति । ___ श्यख्यकवतेः ॥१८८॥ बचिस्याऽकवतेः राघो वधे॥१७५॥ राघेर्वधार्थेऽचः इस भवति । कुहोश्चुर्भवति । चोकूयते । चाखायते । जंगम्यते। सनि परे । प्रतिरित्सति चौर । वध इति किं ! | जेहीयते । अकवतेरिति किं ! कोकूयते। . आरिरात्सति जिन । *स्वपेरुणौ ॥१८९॥ स्वपेश्वस्य उर्भवति जो आपलप्यधामीत ॥१७६॥ एषामच:-ईत्वं | परे । सुष्वापयिषति । सुप्वापयिषतः । । स्यात् सनि परे । ईप्सति । ज्ञीप्सति । ईर्सति। *धुतेरिः ॥१९०॥ श्रुतेश्वस्य इभवति । दि दंभ इच्च ॥१७७॥ दंभेरच इत्वमीत्वं च | धुते । देद्युत्यते । स्थात् सनि परे । धिप्सति । धीप्सति । व्यथो लिटि ॥१९१।। व्यथेश्वस्य लिटि परे *चौन्मुचो धेः ॥१७८॥ घिसंज्ञकस्स मुचेरचः | इर्भवति । विव्यथे । विव्यथाते । विव्यथिरे । ओत्वं वा स्यात् सकारादौ सनि परतः । मोक्षते, कितीणो दीः ॥१९२॥ इणवस्य दीर्भवति मुमुक्षते वत्सः स्वयमेव । घेरिति किं ? मुमुक्षति | किति लिटि परतः । ईयतः। ईयुः। किनीति कित कर्माणि मुनिः। इयाय । इययिथ । •चस्योए ॥१७९॥चस्योब् भवति सनि परे । आयतः ॥१९३॥ चस्यादेरतः दीर्भवति मित्सतीत्यादि। लिटि परतः । आटिथ । आटतुः । आटुः । हलोनादेः ॥ १८० ॥ अनादेहलश्वस्यो- आदिरिति किं ! दददे । दददाते । दददिरे। ए मवति । जग्ली । पपाठ। आट । आटतुः। अनुक ।।१९४॥ चस्य कृतदीत्वस्य नुगागमो तुत्रौकिषति । | भवति । आनंग । मानगतुः । आनगुः। आनंज। शरः खयि ॥१८॥ शरवस्योप भवति खयि अनोः ॥१९५॥ अनोतेधस्य कृतदीत्त्वस्य परतः । चुश्च्योतिषति । पिस्पंदिषते । खयी- नुक स्यात् । व्यानशे । व्यानशाते। व्यानशिरे । ति किं ! सस्नौ । . नियमार्थमिदं-अभोतेरेवाकारोबो नुक् नान्यस्य । प्रा॥१८२॥ चस्य प्रादेशो भवति । पपौ। आवतुः । आदुः । निन्ये । डुदौषिते। पोत् ।।१९६॥मक्तेश्वस्य किव्यत् भवति। उरः ॥१८३॥ चस्य ऋणस्य अत्वं स्वात्। बभूव । बम्बतुः । बमः ।..
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy