________________
धन्दापचंद्रिका । म. ५.पा. २ ।
-
womacoom
nawar
भावीयाथा । आदीध्यातां । आदीध्यकः। वेव्यै। चके । ववृते । वेव्यावहै। वेव्यामहे । वेव्याथा । बेन्यातां । यो जर ॥१८॥ आवस्य जस् भवति। वेन्यकः।
'बमार । दधौ । स्सान मीमापुरमलमशात्पदोऽच इस्१७४ खरबर १८५॥सरमस्य चर् भवतिपकएषामच इस भवति सनि सकारादौ परतः । मतुः । पफणुः। विवासति । । । मित्सति शतं । प्रमित्सति शत्रु मित्सते । पमित्सते। +ष्टिवष्टो बा १८३॥ विश्वस्य खरटो या निमित्सते । अपमित्सते । दित्सति । दित्सते। | भवति । टिष्टेव । तिष्ठेव । धित्सति । आरिप्सते । आलिप्सते । शिक्षति । कुहोश्चुः ।। १८७॥ चस्य कवर्गहकारयोः पित्सति । पित्सते । सकारादाविति कि पिपति- चुत्वं भवतिाचक्रतुः। जगाम । बुडवे । बहास । पति । सनीति कि दास्यति । ___ श्यख्यकवतेः ॥१८८॥ बचिस्याऽकवतेः
राघो वधे॥१७५॥ राघेर्वधार्थेऽचः इस भवति । कुहोश्चुर्भवति । चोकूयते । चाखायते । जंगम्यते। सनि परे । प्रतिरित्सति चौर । वध इति किं ! | जेहीयते । अकवतेरिति किं ! कोकूयते। . आरिरात्सति जिन ।
*स्वपेरुणौ ॥१८९॥ स्वपेश्वस्य उर्भवति जो आपलप्यधामीत ॥१७६॥ एषामच:-ईत्वं | परे । सुष्वापयिषति । सुप्वापयिषतः । । स्यात् सनि परे । ईप्सति । ज्ञीप्सति । ईर्सति। *धुतेरिः ॥१९०॥ श्रुतेश्वस्य इभवति । दि
दंभ इच्च ॥१७७॥ दंभेरच इत्वमीत्वं च | धुते । देद्युत्यते । स्थात् सनि परे । धिप्सति । धीप्सति । व्यथो लिटि ॥१९१।। व्यथेश्वस्य लिटि परे
*चौन्मुचो धेः ॥१७८॥ घिसंज्ञकस्स मुचेरचः | इर्भवति । विव्यथे । विव्यथाते । विव्यथिरे । ओत्वं वा स्यात् सकारादौ सनि परतः । मोक्षते, कितीणो दीः ॥१९२॥ इणवस्य दीर्भवति मुमुक्षते वत्सः स्वयमेव । घेरिति किं ? मुमुक्षति | किति लिटि परतः । ईयतः। ईयुः। किनीति कित कर्माणि मुनिः।
इयाय । इययिथ । •चस्योए ॥१७९॥चस्योब् भवति सनि परे । आयतः ॥१९३॥ चस्यादेरतः दीर्भवति मित्सतीत्यादि।
लिटि परतः । आटिथ । आटतुः । आटुः । हलोनादेः ॥ १८० ॥ अनादेहलश्वस्यो- आदिरिति किं ! दददे । दददाते । दददिरे। ए मवति । जग्ली । पपाठ। आट । आटतुः। अनुक ।।१९४॥ चस्य कृतदीत्वस्य नुगागमो तुत्रौकिषति ।
| भवति । आनंग । मानगतुः । आनगुः। आनंज। शरः खयि ॥१८॥ शरवस्योप भवति खयि अनोः ॥१९५॥ अनोतेधस्य कृतदीत्त्वस्य परतः । चुश्च्योतिषति । पिस्पंदिषते । खयी- नुक स्यात् । व्यानशे । व्यानशाते। व्यानशिरे । ति किं ! सस्नौ । .
नियमार्थमिदं-अभोतेरेवाकारोबो नुक् नान्यस्य । प्रा॥१८२॥ चस्य प्रादेशो भवति । पपौ। आवतुः । आदुः । निन्ये । डुदौषिते।
पोत् ।।१९६॥मक्तेश्वस्य किव्यत् भवति। उरः ॥१८३॥ चस्य ऋणस्य अत्वं स्वात्। बभूव । बम्बतुः । बमः ।..