________________
বনাননা
-
-
दोषाभूतमहः ।
इति किं ! संदत्तः । क्याचे ॥१५६॥ अवांतस्य ईर्भवति क्यचि मादायो वारेमे ॥१६५॥पात्परस्य दाना पस्वापुत्रीपति । मालीयति ।
वा तो भवत्यारंभे के त्ये परे । प्रत्तः । प्रदत्तः । मडगर्देशनायोदन्यषनाय॥१५७॥एष्व-प्रादिति किं ! परीक्षः । थेषु अशनादयः क्यजंता निपात्यते । अशनायति।
निविस्वन्धवाद ॥१६॥ एभ्यो दामः-आरंउदन्यति । धनायतिमिशनीयति । उदकीयति । भे के तो वा स्यात् । नीतं । निदतं । वीतं । धनायति अन्यत्र ।
विदत्तं । सूतः । सुदत्तः अनूतं । अनुदंतं । 'दोसोमास्यां किवीत ॥१५८॥ एषां सका- अवत्तं । अवदत्तं । रादौ किति परे इत्वं स्यात् । निहितः । निर्दित- भ्यपः ॥१६७॥ भकारादौ परे अपस्तो भवति। बान् । दिया । दितिः । अबसितः । अवसित- अद्भिः। अद्भचः । भीति किं ! अप्सु । बान् । सित्वा । सितिः। मितः।मितवान् । मित्वा। स्यगे सः॥१६८॥ सकारादौ अगे गोरचः मितिः । स्थितः स्थितवान् । स्थित्वा । स्थितिः। परस्य सकारस्य तादेशो भवति । वत्स्यति। अवकितीति कि! दीयते । दाता।
त्स्यत् । विवत्सति । सीति विसिष्यते । अग योव्रते ॥ १५९ ॥ श्यतेः किति व्रतविषये । इति किं ? आस्से । क्स्से । इद् भवति । संशितं व्रतं । संशितो व्रती । व्रत तासस्त्योः खं ॥१६९॥तासोऽस्तश्च सकाइति किं ! निशातः।
रस्य सकारादौ परतःखं स्यात् ।कर्तासिक से। *श्च वा ॥ १६०॥ छयतेः श्यतेश्च इर्वा | असि । व्यतिथे । स्यात् किति परे । अपच्छितः । अपच्छितवान्। रि॥१७०॥ तयोः सकारस्य खं भवतिरेअपच्छातः। अपच्छातवान् । निशितः। निशित- फादौ । कर्तारौ । कर्तारः। रेफादौ अस्तेः सकारो वान् । निशातः । निशातवान् ।
नास्ति भूभावस्य विद्यमानत्त्वात् । घालो हिः ॥१६१॥ धानः हिर्भवति किति एतिहः ॥१७१॥ तयोः सकारस्य हो भवति परे । हितः । हितवान् । हित्वा । हितिः। एकारे परतः। कहि । व्यतिहे ।।
हाकःक्त्वि॥१६२॥हाकाहिर्भवति क्त्वात्ये *दीधीवेव्योरिये ॥१७२॥ दीधी वेवी इत्येतपरे । हित्वा राज्यं गतः । क्त्वीति विहीनः । योरिवर्णयकारयोः परतः खं स्यात् । दीधील दी हीनवान् ।
शिदेवनयो । आदीधिता । भादर्शित । मादीदोदोः ॥१६३॥ दा इत्येतस्य मुसंज्ञकस्य धयति । साधुदीधी । दीधितिः। यकारे-आदी दद्वति किति परे । दत्तः । दत्तवान् । दत्त्वा। ध्याते । आदीध्य गतः। मादीध्यां । वेवीङ वेतनादतिः । भोरिति किंवात वर्हिः। अवदातं मुखं । तुल्ये । आवविता । आवेवीत । आवेवयति ।
मरुद्गस्तोञ्चः ॥१६॥ मरुतः गेश्चाजतात् साधुवेवी । वेवितिः । आवेन्यते । आवेव्य गतः परस्य दो मोस्तकारादेशो भवति किति परे।मरुतः आवेव्याइवर्णयकारे इति किआदीध्यनाओवव्यन। एनं देयासुः मरुतः । प्रत्तः। प्रत्तवान् । परिदानेन योचि ॥१७३ ।। तयोर्यकारादेशो भवत्याच निवृतं परीत्रिमं । मरुद्रेरिति किदापिदतं । अचा/ परतः। आदीध्यै। आदीघ्यावहै । आदीध्यामहै ।