________________
-1
देदिगि लिटि ॥१३४॥ सवस्य देश विवि मेल्हा मः ॥१४॥ गेः परस्य हो स्मात् लिटि परतः । भवदिम्ये । अवदिग्याते । भवति विवति । समयते । मम्मुखाते । समु. भवदिम्बिरे।
पात् । अम्युड्यात् । मेसित मित्यते । "फादरे ॥१३५।। स्फादेः अतोऽवें लिख्येतेः॥१४७॥ यः परस्य एनेलिहियो भएप्स्यात् लिटि । सस्मरतुः । सस्मरुः । दध्व- भवति विकिति । उदियात् । समिवात् । मषिरतुः । दध्वसः । आरतुः । आरुः । स्सादीति, यात् । लिखीति कि समीयते। किंचिकतुः । चकः । ऋदतैरिति किं ! चिशि- दीश्यक ॥१४८ ॥ च्यौ मायकारे यतुः । चिक्षियुः।
अगयकारे च परे दर्भिवात गोः । शुनीकरोति । ऋतः ॥१३६ ॥ ऋछतेः प्रकारांतानां पटूस्यात् । अमृशो भृशो भवति मृशावते । च लिख्येप भवति । मानर्छ । मानर्छतुः । चकरतः। चीयते । स्तूयते । चीयात् । स्तूयात् व्यक्तू इति चकरुः । जगरतुः । जगरुः ।। किं ! कुयं । गुयं । स्तुयात् । . .
समांतो वा ॥१३७॥ एषां लिटि परत: रीऋतः।।१४९॥ ऋकारावस्य रीमति प्रो वा भवति । शश्रतुः, शशरतुः। दद्रतुः, च्च्यकृद्रे परतः । पित्रीमवति । मात्रीमवति । ददरतुः । पप्रतुः, पपरतुः ।। पित्रीयति । मात्रीयति । पित्रायते । जहीयते ।
केणः ॥१३८॥ अणः के परे प्रो भवति। सो- चेक्रीयते ।। मपकातंत्रिका । नदिका । अण इति कि ? नौका। रियग्लिशे ॥१५०॥ अकारांतस्य रिम्
न कपि॥१३९॥कप्यणः प्रो न स्यात् ।बहुक्षी- भवति याक लिडिशे च परतः । क्रियते । रपाकः।बहुकुमारीकः । बहुबधूकः । बहुवामोरूकः। / क्रियात् । आद्रियते । आभियते।
बाऽऽपः॥१४०॥ आपः प्रो भवति कपि परे स्कापदरस्करेप ॥१५॥स्फादेःस्रुवार्ज, वा । बहुखट्वकः । बहुखट्वाकः । तस्य ऋतोवैप भवति यम्लिको परतः। वर्षते।
*नशोऽडीम् ॥ १४१ ॥ नशेरिम् भवति | स्मर्यते । अर्यते । ध्वर्यात् । स्मर्यात् । अर्थात् । मक परे । अनेशत् , अनशत् ।
अस्कुरिति किं ! संस्क्रियात् । व्यस्पदचोऽयुवायुम ॥१४२॥ एषां यसि ॥१५२॥ स्फादेः अतोऽश्च पकि अकारादयो भवत्याडि परे । अश्वत् । आस्थत्। एप् भवति । सास्मर्यते। दाध्वर्यते । सालयते । अपसत् । अबोचत् । अबोचतांवोचन् ।।
दरेए ॥१४३॥ शेः ऋवर्णातानां चास्येप +यो नी हिंसायां ॥१५३॥ हंतेनी मवति स्यात् । आवर्शत् । आरत् । असरत् । हिंसाः यडि परेराजेम्नीयते शत्रून् । जंघन्यतेऽन्यत्र।
शीगेगे ॥१४॥ श्रीकः एप भवति गे| ईमाध्मोः ॥१५४॥ त्रामा इत्येतयोरी परे । शेते । शयाते। शेरते। गइति किसशीतिः। भवति गरि परतः । बेत्रीयते । देनीयते । ..
पिक्न्वियङ् ॥१४५॥ यकारादौ विकति अस्याश्च्यौ ॥१५५॥अवांतस्थ शिराहतपरे शकिः अयङ् स्यात् । शय्यते । शाशाय्यते। स्य ई भवति चौ परे । शुक्रीभवति । शुशीगीति किं : शिश्ये । क्तिीति किं शेयं । करोति।शुक्लीस्यात् । मालीस्यात् । अमेरिति कि