SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ 514 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) CLOSING : एषा द्वादशाङ्गीविद्या पुरातनतमापि नव्यवत्प्रतिभाति रसातिशभात्, सोऽपि भगवानार्य रक्षिताचार्यः सर्वाचारचञ्च रान् जिनान्तेवासिनो दुर्बलकरवायकदम्बातिशयबलादवधार्यं तान् दौबंलिका नित्यभिधाय सर्वानववोध मिष्यति । अवबुद्ध ेभ्यः स्वशिष्येभ्यः विशोषातिशायिकं तत्वमुपदिश्य सावधाना विरहितेत्युत्तरामित्युपदेशं दास्यति । ते महामुनयो स्वदेशकनिशं विधाय गतपूर्वा साध्वीभावा समीचीनामुत्तरां सिन्धु-गङ्गायारन्तर्वर्तिनीं सर्वाशानुराशां विदिशानुबन्धिनीं शामेव गमिष्यन्ति । न ते दैवसादृशोपप्लवाटवीभेदान्न पुनरिहागमिष्यन्ति । सिन्धुगङ्खयोरन्तरालभूमौ महत्तपश्चर्या चरिष्यन्ति : सदानन्दमयायैतेषां मध्ये एकः सकलन तधरः सर्वातिश [य] - लब्धलब्धिः स युगप्रधांनस्तदन्वयजानां एकधर्मिणां तदाचारविदुषां श्रनुक्रमेण श्रुतिरन्ध्राभ्रचक्षुमितानां (२००४) च यौगप्राधान्यमेव भविष्यन्ति । सिन्धुभागीरथ्योरन्तरालेऽपि एतस्य विद्यामयस्य धर्मस्योदय लयौ वर्तेयाताम् । तस्मात्तं रेवतत्र भवितव्यम् । ततो नोपरियुंजय देशविशेषावस्थितित्वं युगप्रधानानामेव श्रुतेः तत्र ये केचन करवायवैरिणो भगवतः शाखिनो भविष्यन्ति । तस्मिन्नेव प्रदेशे चान्द्रकुलसम्भूतयः त एव श्रुतकोविदा सम्पन्नशक्तिगुरणा न तादृशाः भविष्यन्ति । परं तु दर्शनाकांक्षिभिः त एव मान्याः श्रमणोपासकैरेव । ये भावुकास्तानेव अवगरिष्यन्ति । गतेऽस्मिन् धर्मे स्वाधिकारिणो धर्मद्र ुहः न देशकद्विट् सकलं भद्रमश्नुते जायेव पत्युः प्रपरा वीतरसा । 'वन्दमानायमेयत, तदेव सर्वमिदं वेदितव्यं समानशीलैः सहजं जीवतत्त्वम् । एतत् सवं द्वादशांग्यां श्रादिविद्यायामेव विदित्वा यतेत । स सर्व मृत्युमग्र 'ल्गुलवत् किञ्चिद् किंचिद् सं, ये संयता सोऽधिगच्छन्ति ज्ञानमनघं च श्रद्दधते सत्यसम्वित् समानरसं, ते अनेन वेदानुवचनेनानुलग्नाः । संविशन्ति सिद्धवाक्यैकसुधापारावारमिमं विपश्चितो | ये विरक्ततमास्तव पश्यंत्यथैनमकामजडाः । COLOPHON: इत्यथर्वोपनिषत्सु विद्यातत्त्वे भारतीयोपदेशे पञ्चमोध्यायः । Post-colpohon : श्रीपत्तने सं. १५५४ वर्षे || शुभम्भवतु || Jain Education International 2046/7642 (2) गुरणसमुद्रब्राह्मरणकथा ।। ६ ।। ॐ नमः परमात्मने । आणंदरायलच्छीदायग धम्मत्थसिद्धिसुक्खो वि । सव्वत्थ जस्स कित्ती, अभयचन्द्रप्पह णमो वे ॥ १॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy