SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Sh a na Kende Acharya Shri Kaassagersuri Gyanmandir शान्विनाथ जिनस्तो ॥ १२ ॥ श्रीकीर्तिरिति । श्री कीर्तिश्चासौ निर्मलगुरुश्च तस्य श्रीकीर्तिविमलगुरोश्चरणयोः पादयोः प्रसादस्तस्मात् पादकपातो भक्तामरस्तवनस्य पादतरीय चतुर्थेपादमाप्त्वा गृहीत्वा पादानां त्रयं तेन नूतन पादत्रयमेलनेन लक्ष्मीसितेनमुनिना लक्ष्मीविमलमुनिना विमलस्य निमलस्य शान्तः शान्तिनाथस्य नवीनं नूतने स्तवनं स्तोत्रं रचितं कृतं ॥ ४५ ॥ ॥इति श्रीशान्तिनाथस्तवन समाप्त ॥ ॥ इति श्रीमत्पण्डितकीर्तिविमलगणिशिष्यपण्डितलक्ष्मीविमलगणिरचित श्रीभक्तामरस्तोत्रचतुर्थपादपूर्तिरूपं श्रीशान्तिनाथस्तवनं समाप्तम् ॥ ॥ अथ श्रीमत्तपागच्छाचार्यश्रीज्ञानविमलसूरिविरचितम् ।। ॥ साधारणजिनस्तोत्रम् ॥ श्री गणेशाय नमः सर्वशा जगतामंचा, मयूरवर वाहिनी । वाग्देवी सरसां वाणी, तनुतां मे शुभावहं ॥१॥ मंगलरूपां स्तुतिमेवारभते । तेन न मंगलान्तरापेक्षा । इष्टानि ति मुखजनक इष्टपदार्थः दुःखजनकस्तद् विपरीतः, इष्टानिष्टयोः परिहारप्राप्त्योः कारिणी इष्टनाशानिष्टमाप्तिपरिहारिणीत्यर्थः । कल्याणं सुखं मोक्षश्च तयोः संपादयित्री चिन्ता मनोव्याधिः शोककुत्सितयोगरोगादीनां विनाशीनी मनुष्यानन्ददात्री सदा जनेच्छितवस्तुदात्री कल्पवृक्षसदृशी चाञ्छितार्थसम्पादकत्वात् सत्यवचनाहारिणीमूर्ति निरुपमं सुखं करोतु. इति प्रतिपादनाय स्तौति. प6ि45464646886HVARSHVASNEHEK For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy