SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie श्री नरविक्रम-5 चरित्रे । सादरनगरप्रवेशः॥ ॥८६॥ इय सिक्खविउं राया धूयं विरहग्गिद्मियसरीरो । अणुगमिऊण कुमार नियनयराभिमुहमह चलिओ ॥ ५ ॥ कुमारोऽवि पेच्छंतो नगनगरागरगामकाणणरमणिजं मेइणि साहितो विसमपल्लीनिलीणे भिल्लाहिवइणो पयट्टतो पुवनीईओ अवलोयंतो तावसजणनिसेविए अणवस्यडझंतघयमहुसमिहमहोसहिसमुच्छलंतवहलधूमपडलकयमेहसंकसिहंडितं. डवार्डचररमणिजे आसमपए, पइदिणपयाणएहि संपत्तो जयंतीए नयरीए बाहिरुजाणे, वद्धाविओ नरसिंघनरवई, काराविया नयरसोहा, जाया समुद्धयविचित्तचीणंसुयचिंधबंधुरा रायमग्गा, अह पसत्थंमि मुहुत्ते अंते उरपुरप्पहाणजणपरियरिएण नरिंदेण अणुगम्ममाणो नरविकमो नयरिं पविसि उमारद्धो, ठिया य रायमग्गोभयपासपासायमालासु तदवलोयणकोऊहलाउला कुसुमुम्मिस्सक्खयहत्था लोयसत्था, जाया य कुमाररूवपलोयणपाउब्मवंतविबिहवियाराण जुबईजणाण विम्भमा । कहं चिय? इति शिभयित्वा राजा दुहितर विरहाग्निदूनशरीरः । अनुगम्य कुमारं निजनगराभिमुखमथ चलितः ॥५॥ ___ कुमारोऽपि प्रेक्षमाणो नगनगराकरपामकाननरमणीयां मेदिनी साधयन् विषमपल्लीनिलीनान भिल्लाधिपतीन् प्रवर्तयमानः पूर्वनीतीरवलोकयन् तापसजननिषेवितान् अनवरतदद्यमानघृतमधुसमिन्महौषधिसमुच्छलहदूलधूमपटलकृतमेघशङ्काशिखण्डिताण्डवाडम्बररमणीयान् आश्रमपदान् प्रतिदिनप्रयाणकैः सम्प्राप्तो जयन्त्याः नगर्याः बहिरुद्याने, वर्धितः ( वर्धापितः ). नरसिंहनरपतिः, कारिता नगरशोभा, जाता समुद्भूतविचित्रचीनांशु कचिह्नवन्धुरा राजमार्गाः, अथ प्रशस्ते मुहूर्ते अन्तःपुरपुरप्रधानजनपरिकरितेन नरेन्द्रेण अनुगम्यमानो नरविक्रमो नगरी प्रवेष्टुमारब्धः, स्थिताश्च राजमार्गोभयपाश्वप्रासादमालासु तदवलोकनकुतूहलाकुलाः, कुसुमोन्मिश्राक्षतहस्ता लोकसार्थाः, जाताश्च कुमाररूपप्रलोकनप्रादुर्भवद्विविधविकाराणां युवतिजनानां विभ्रमाः । कथमेव - OCCASIANCAKCARRIES ॥८६॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy