________________
मानसोल्लासः।
[अध्यायः ३
यदाङ्कुशं तिरस्कृत्य दन्ताभ्यां परिकारकम् । मारयेसिन्धुरस्तस्य जयो यन्तुः पराजयः ।। २४ ॥ परिकारो नखाने चेत्परितो न्यस्तविग्रहः । उपायस्तत्र कर्तव्यो धावनीयो गजो भृशम् ।। २५ ॥ धावतो वारणेन्द्रस्य भवेद्यदि नखाहतिः । तदा पराजयो न स्यादशक्यत्वान्निषादिनः॥२६ ।। परिवृत्य यथा नागः पादैर्मुद्राति भूतले । पराजयस्तँदा ज्ञेयो महामात्य(त्र)स्य निश्चितम् ॥ २७ ॥ व्यालं क्रूराशय(यं)प्राप्तमवस्थामतिवर्तिनी (नीम् ) । परीक्षार्थं महीपालस्तं प्रयत्नात्समानयेत् ॥ २८ ॥ वाचाङ्कुशेन पादाभ्यां दुर्निवारो मतङ्गजः। आरूढकातिगो यस्मादनारूढगजो मतः ॥ २९ ॥ तस्मात्तादृग्विधं नागं मुखपट्टाढतेक्षणम् । वस्त्रोदक(र)समाकीणी(ण)कर्णद्वितयरन्ध्रकम् ।। ६३० ॥ आरोहस्ते(हैस्तै) हयारूढैः सादिभिः परिवेष्टितम् । कृतान्तमिव दुर्धर्ष वाह्यालीभूमिमानयेत् ॥ ३१ ।। पोरसर(ड)रवं भूरि कारयेत्तस्य दूरतः । द्वारपवेशनात् पूर्वमादिशेत् परिकारकम् ॥ ३२ ॥ अपसार्य हयारोहानुत्सृजेत्कर्णकन्दुकौ । मुखपट्ट समुत्क्षिप्य परिकारं प्रदर्शयेत् ॥ ३३ ॥ उद्घाटितस्तब्धकर्णो निपीड्य चिबुकस्थलम् । करं प्रसार्य पुरतः पुच्छमुन्नम्य कोपतः॥ ३४॥ संरम्भेण जवाधिक्यात्परिकारमनुद्रवेत् । स्वमेन इ(मान्तमि)व सम्प्राप्य जिघांस(सुः) परिकारकम् ॥ ३५ ॥
१D म । २ D ने । ३ A ति । ४ A F ख । ५ A F मुद्राति । ६ D लम् । ७ A रुद्रा। A महीस्तं । ९ A ढायते त । १० A ण द्वि तय । ११ A हास्ते D हास्तै F हस्ति । ११ D यन् ३D omits this line । १४ D चा । १५ A चटि । १६ D # । १७ A त। .
Aho! Shrutgyanam