Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 343
________________ २८३ marnawwwwwwwwwwwww xnnn विंशतिः ४] मानसोल्लासः। पोत्रिणां लुब्धकः संज्ञा दिवा वि(वी)क्षेत दण्डकं (के)। सूकरैर्दड (ण्ड) पङ्किस्था(स्था)श्रवणकाम(भ)क्षिता अ(न)पि ॥ ११ ॥ वर्धा (4) येत तदा दण्डमभीष्टि] स्थानकं प्रेति । पलवलं वा तडागं वा विविक्तं वा प्रदेशकम् ॥ १२ ॥ दण्डपति नयेत्तत्र क्रोडौस्तदनुयायिनः । दण्डमार्गे तु संलग्नाः सूराश्चणकोत्साः ।। १३ ॥ अ (आ) यान्त्यभिमतं स्थानं बहवो दण्डकान्तरे । विकिरेच्चणकांस्तत्र बहु(हू)नां चारकारणात् ॥ १४ ॥ चरन्ति सूकरास्तत्र स(सु) लुब्धाः प्रत्यहं निशि । वायोरधस्ततोदे(नोदे)शे महिषं दूरतस्तरौं' ॥ १५ ॥ बध्नीयोन्मृगयातो विश्वासार्थं निशात्रयम् । ततः मात्समीपस्थं कुर्वीत महिषं सुधीः ॥ १६ ॥ महिषान्झुत्तये(तु भये)त्यक्ते पोत्रिभिस्तु निशाष्टके । ताणी(णी) नराकृतिं कृत्वा महिषस्योपरि न्यसेत् ॥ १७ ॥ निशाद्वये व्यतीते तमारोहेन्मृगयुः स्वयम् । सञ्चार्यों महिप॑स्तेन यत्नौद्गन्धवहादधः ॥ १८ ॥ पौणिपादस्य चलनं दर्शयेच्च शनैः शनैः । चलनाश्च भये त्यक्ते क्षिपेचणकमेककम् ॥ १९ ॥ तस्य गन्धं समाघ्राय किश्चिक्षुभितमानसौंः । घर्घर निस्वनं कृत्वा केशानुत्क्षिप्य सर्वतः ॥ १५२० ॥ १A पत्रिणी। २ A छध । ३ D दह । ४ A ति । ५ A प। ६ A वक्त । ७ A क्ति। ८ A त । १D डां। १. D शा। ११ A न । १२D ने। १३ A नु। १४ A मा। १५ A कश्च। १६ A सवः । १७ A ताति । १८ A क । १९ A स्मा। २. A छाः। २१ A रे। २२ A या मृ । २३ Dस्त । २४ A त्र। २५A त्रा। २६ A श । २७ A रकं । २८ A वि। २९ A धिः। ३. Dन्नुभ। ३१ A तिम। ३२ A क्रति D कृती। ३३ A विन्य ।।४ A य । ३.A स्त्र। ३६ A यो। ३७ A हिस्ते। ३८Aना। ३९A | ४. A या। ४१ A त। ४२ Aल । ४३ A त्त। ४ Aच । ४५A सा। ४६ Aक्षु। ४७ A सा। ४८ A पं । ४९ A को। ५. A न तिमा। ५१Dशः। Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378