________________
२८३
marnawwwwwwwwwwwww xnnn
विंशतिः ४]
मानसोल्लासः। पोत्रिणां लुब्धकः संज्ञा दिवा वि(वी)क्षेत दण्डकं (के)। सूकरैर्दड (ण्ड) पङ्किस्था(स्था)श्रवणकाम(भ)क्षिता अ(न)पि ॥ ११ ॥ वर्धा (4) येत तदा दण्डमभीष्टि] स्थानकं प्रेति । पलवलं वा तडागं वा विविक्तं वा प्रदेशकम् ॥ १२ ॥ दण्डपति नयेत्तत्र क्रोडौस्तदनुयायिनः । दण्डमार्गे तु संलग्नाः सूराश्चणकोत्साः ।। १३ ॥ अ (आ) यान्त्यभिमतं स्थानं बहवो दण्डकान्तरे । विकिरेच्चणकांस्तत्र बहु(हू)नां चारकारणात् ॥ १४ ॥ चरन्ति सूकरास्तत्र स(सु) लुब्धाः प्रत्यहं निशि । वायोरधस्ततोदे(नोदे)शे महिषं दूरतस्तरौं' ॥ १५ ॥ बध्नीयोन्मृगयातो विश्वासार्थं निशात्रयम् । ततः मात्समीपस्थं कुर्वीत महिषं सुधीः ॥ १६ ॥ महिषान्झुत्तये(तु भये)त्यक्ते पोत्रिभिस्तु निशाष्टके । ताणी(णी) नराकृतिं कृत्वा महिषस्योपरि न्यसेत् ॥ १७ ॥ निशाद्वये व्यतीते तमारोहेन्मृगयुः स्वयम् । सञ्चार्यों महिप॑स्तेन यत्नौद्गन्धवहादधः ॥ १८ ॥ पौणिपादस्य चलनं दर्शयेच्च शनैः शनैः । चलनाश्च भये त्यक्ते क्षिपेचणकमेककम् ॥ १९ ॥ तस्य गन्धं समाघ्राय किश्चिक्षुभितमानसौंः । घर्घर निस्वनं कृत्वा केशानुत्क्षिप्य सर्वतः ॥ १५२० ॥
१A पत्रिणी। २ A छध । ३ D दह । ४ A ति । ५ A प। ६ A वक्त । ७ A क्ति। ८ A त । १D डां। १. D शा। ११ A न । १२D ने। १३ A नु। १४ A मा। १५ A कश्च। १६ A सवः । १७ A ताति । १८ A क । १९ A स्मा। २. A छाः। २१ A रे। २२ A या मृ । २३ Dस्त । २४ A त्र। २५A त्रा। २६ A श । २७ A रकं । २८ A वि। २९ A धिः। ३. Dन्नुभ। ३१ A तिम। ३२ A क्रति D कृती। ३३ A विन्य ।।४ A य । ३.A स्त्र। ३६ A यो। ३७ A हिस्ते। ३८Aना। ३९A | ४. A या। ४१ A त। ४२ Aल । ४३ A त्त। ४ Aच । ४५A सा। ४६ Aक्षु। ४७ A सा। ४८ A पं । ४९ A को। ५. A न तिमा। ५१Dशः।
Aho ! Shrutgyanam