Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 330
________________ मानसोल्लासः। [अध्यायः १३ कङ्कगदिषु विहङ्गेषु नभस्तलविहारिषु । मारणं शिक्षयेदेतान् बलिष्ठान् शालिवाटि(दि)कान् ॥६५॥ विनोददिवसांपूर्वमभोजननागरौ (जागरे)। कारयेच्छिक्षितान् श्येनान् कोपस्यस्पार्ध(स्पर्द्धाधि)टद्धये ॥ ६६ ॥ मांसभोजनवेलायां गिलितं पुच्छंमुद्रॅिन् । श्वस्तने क्षुधितो ज्ञेयस्ततो मुश्चेत्तु पक्षिषु ॥ ६७ ॥ वृषवाह समारुह्य धारकैः श्येनपाणिभिः । मोचकैर्मुष्टिगःश्ये(गश्ये) नैमिपाणिस्थयष्टिभिः॥ ६८॥ पार्श्वद्वितयपाकिस्थैर्बहुभिः परिवेष्टितः। गच्छेद्बहुतॄणां भूमि स्वल्पवीरुत्समावृताम् ॥ ६९ ॥ बल्वजस्तम्बसङ्कीर्णां बहुपक्षिभिराश्रिताम् । यष्टिभिश्चीलयन्घासं विटपाग्राणि ताडयेत् ॥ १३७०॥ ताडयेद्गुल्ममध्यानि त्रासयन्शशपक्षिणः । उड्डीनेषु विहङ्गोषु मोचयेच्छयेनकं नृपः ॥ ७१ ॥ कपिञ्जलेषु लावेषु वर्तकातित्तिरीष्वपि । तथा तृणमयूरेषु टिटिभादिषु पक्षिषु ॥ ७२ ॥ वेसरील्ल(रॉल्ल)गडान् श्येनान पक्षिष्येतेषु मोचयेत् । क्रौञ्चसारसकङ्केषु शालिवाख्यान विमोचयेत् ॥ ७३ ॥ शशेषु ध्रजातीयान् द्विमाजि)कानेणशावके । मोचयेद्भककाकेषु तथा जवलकटिभी (का)न् ॥ ७४ ॥ बकेषु चवाकेषु तथा स॒णमयूरके । जो(वाडा(ला)ल्लगडाश्चै(डांश्चै)व मोचयेत्पृथिवीपतिः ।। ७५ ॥ १A स्थ । २ A ढि । ३ A सापू। ४ A मं । ५ A लिक्षितान्ये । ६ D येन कोपो भवेद्भवम् । ७A छ । ८ A. रम् । ९ A स्व । १० A योत । ११ A ञ्चतु । १२ A षो। १३A कैस्ये ।१४ D गैः । १५A नोवा । १६A भोरुप । १७ A नृ। १८ Dम्भ । १९ A श्व। २. A ल्फ। २१ A येच्चशि । २१ A यछे । २३ D विव । २४ A प्र । २५ A राळगतान् । २६ A को । २७ A पा । २८ A वृद्ध । २९ Dहादि । ३. A का । ३१A टि। ३२ D का। ३३ A ।३४ A प्रण। ३५ Dअण्डजेषु च सर्वेष। Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378