Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
विंशतिः ४]
मानसोल्लासः।
२५३
भूमिं विलिख्य तिष्ठेद्वा अखिलानाह्वयन्ति(येत) वा। प्रदक्षिणमुपादृत्य निःसरन् विजयी भवेत् ॥ ६२ ॥ कुक्कटे निर्गते नीडाद्वा(दा)रे कुर्यात्सुतेजिते । क्रमोऽयं प्रतिपक्षेऽपि शेषं कुर्वीत पूर्ववत् ॥ ६३ ॥ योधयेत्पूर्ववत्तौ तु पूर्ववच्च जयाजयौ । हसनं खेलनं गीतं सर्व पूर्ववदाचरेत् ॥ ६४ ॥ युद्धेरन्कन्दुकैः पुष्पैः पक्षिणोयुध्यमानयोः । हरिचन्दननीरैश्च सिञ्चयुर्नलयन्त्रकैः ॥६५॥ कुक्कुटाकारमुद्राभिः कुङ्कुमाइंगभिरङ्कन्येत् । पराजितं जयोपेतो ललाटे दोष्णि वक्षसि ॥ ६६ ॥ एकादशस्तथा वारो नान्दीमुख इति स्मृतः । द्वादशः कृत्तिकट्टाख्यस्तत्राप्येवं विभूतयः ॥ ६७ ॥ तत ऊर्ध्वं न युद्धं स्यात्कुक्कुटानां कथश्चन । कुक्कुटानां विनोदोयं कथितः सोमभूभुजा ॥ ६८॥ शृङ्गारवीररोद्राश्च कृता(करुणा)द्भुतभयानकाः। बीभत्सहास्यसंयुक्ता रसाः स्युः कुक्कुटाहवे ॥ ६९ ॥ कुंकवाकुविनोदोऽयं वर्णितः सोमभूभुजा ।
इति कुक्कुटविनोदः ॥ ७ ॥ इदानीं कथ्यते कोऽपि विनोदो लावकाश्रयः ॥ ११७० ।। । कच्छेलः खारडीकश्च गोरञ्जो विगरैस्तथा। पांसुलीश्वे (लोवे)रसश्चैताः षट् स्युर्लावकजातयः ॥ ७१ ॥ कच्छमण्डलसम्भूता कच्छेलौः परिकीर्तिताः । तद्वेश्यास्तु गृहोत्पन्नाः खारडीका भवन्ति ते ॥ ७२ ।। . विन्ध्ये सह्ये च सम्भूता लावकाः शोणमस्तकाः। गेरञ्जा इति विख्याता युद्धकर्मणि मध्यमाः ॥ ७३ ॥
१४
१D महिलांचा । २ A क । ३ D पु। ४ A ङ्का, को। ५Dङ्कादि। ६ A श कृत्तिकादा। D... adds this lines ८D छे । ९D का। १. D लः। ११ A D लो श्वेतस्क्ताश्च । १२ Dछ। १३D छ । १४ A द्वत्स्या । १५Aध्य । १६ D गौ।
Aho! Shrutgyanam

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378