Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 360
________________ ३०० मानसोल्लासः । पुच्छेदेश समुद्वीक्ष्य विकृष्य सशरं धनुः अनुचित्तं मृगं विध्येद्यथा वक्षसि भज्यते ॥ ८१ ॥ ताडिता (का) मृगया प्रोक्ता वायुजा मर्त्यतेऽधुना । प्रचण्डमारुते वाति मिलिते मृगयूथके ।। ८२ । ३० वायोरूर्ध्वं नृपो गच्छेल्लुब्धकैश्च दशाष्टकैः । यत्र गन्धवहो याति मृगाणां सम्मुखं ततः ।। ८३ ॥ आश्रयेच्छाखिनं तत्र विटपं वावा दरीम् । पाणावाधाय कोदण्डं विविधव शिलीमुखान् ॥ ८४ ॥ गात्रं " निगूह्य बाढं च मृगाणां सम्मुखं नृपः । सन्धाय सायकं तिष्ठेन्मृगयाकेलि कौतुकी ॥ ८५ ॥ गच्छन्ति लुब्धकः पश्चाज्जल्पन्तो मार्गणीं इव । मृगयूथपरिभ्रान्त्या (न्त्यै) कुर्युस्ते नादमुच्चकैः ॥ ८६ ॥ ततो सुगः परिभ्रष्टा वायोः " सम्मुखगामिनैः । त्वरया परिधावन्ति यत्र राजा व्यवस्थितैः ॥ ८७ ॥ पुरोगामिनमुत्सृज्य शेषान्विध्येन्मृगान्नृपैः । एवं तु वायुजा प्रोक्ता दामिनी कथ्यतेऽधुना ॥ ८८ ॥ 39 विधृत्यै बलिवर्द" यद् दिवात[प] विवर्जितः । मृगाननुसरेरात्प्रत्यहं मृगयुर्वने ।। ८९ ।। [ अध्यायः १५ न लभन्ते मृगा घाँस पानीयं नाप्नुवन्ति च । क्षुत्पिपासासमाक्रान्ताः श्रान्ता मृष्यन्ति लुब्धकम् ।। १६९० ॥ १ Aछ। २A शे । ३ A द्वे । ४ A नु । ५ A चिन्त्य । ६ A न्थे । ७ A मता । ८ A रुद्रे मृगो । ९A छेलु । १० A के । ११A छा । १२A थदशी । १३ A दां । १४ A शिमुख । १५ A त्रातिगुल्हाबाटं । १६ A खो । १७ A कि । १८ A छ । १९ का २० A णो । २१ Aला। २२ A पुछकै । २३ A गा । २४ A तृ । २५ A यो । २६ A नं। २७ Aता । २८ Aप । २९A म । ३० A ता । ३१ A यदि । ३२ A हू । ३३ A पूर्वत । ३४ A तं ते । ३५ A श्वा । ३६ A. नि । ३७ A क्षपियासासमांकीता मृष्यन्नि लुब्धकं । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378