________________
विंशतिः ४]
मानसोल्लासः ।
थोग्यरस्तुम्बेरो वामी निवसन्ति निजेच्छया । ह्रदशीर्षे तथा चान्ते मध्ये वा सङ्कटस्थले ।। ९९ ।। वक्रस्थले वा द्वीपे वा सायं प्रातश्च चौरयेत् । तिलानां पललं पिण्डी लाजानां चूर्णमेव च ।। १४०० ॥ भर्जितं चणपिष्टं च भक्तकेन समन्वितम् । बिल्वमात्रन् कृतीन गोलन कल्क (ह्र) वादींश्च चारयेत् ॥ १ ॥ चूर्णकं सिच्छ (क्थ) कैर्युक्तं जलमध्ये च लोडयेत् । तिलानां पललैः कण्वै रोदनेन विमिश्रितैः || २ | बदरीमात्रकन गोलन् चैरयेद्रोहितादिकन् । भृष्टकम् चूर्णेन भक्तकैः सह सक्तभिः || ३ || चारयेद्वडिशान् मत्स्यान् पिण्डानाम्रफळाकृतीं । बिल्वपत्राणि संक्षोद्य सक्तकेन समन्वितम् ( तान् ) ॥ ४ ॥
धात्रीफलमितान् पिण्डान् चौरयेगिरंन् (त्मकिरन ) बुधैः । तिलीका कालखण्डानि कवक चारयेत्सुधीः || ५ ||
२९ 30
पूर्तिगँन्धीनि मांसानि पाठीनानपि चारयेत् । चिकारयतः सिंहतुण्डाभिधापान ।। ६ ।। मैरली चारयेयैत्नाद्धीवरः कर्कटीमिषम् । भृष्टमूषिकमांसानि चारयेत्कच्छपान् बुधः ।। ७ ।। भूलवा (ताः) क्षुद्रमत्स्यांच चारयेद्वामिषं वतो ( तु तान् ) । तडागपालिपादेशे ” जलाहरणतीर्थ के " ॥ ८ ॥ अनेनैव प्रकारेण चारयेद्यत्नतो झषान् ।
३७
३८
एवं वा (चा) रितमत्स्यै चारकैः पृथिवीपतिः ।। ९ ।। १F थोग्य | २ AF बणे-मि । ३ A दा । ४ A वाते । ५ A वा । ६A डी। ८ A गर्भि । ९A पृश्च । १० A ताकृ । ११ A तागो । १४ A कागो । १५ A ला । २१ A सुंक्षु । २२ A जा । २७ A न्धा । २८ A टिनान । २९वि । ३० Aकं । ३१ A ज्ञा । ३२ Aरु ।
१६ A जा । १७ A द्राद्धि । २३ D न्वरगीन् । २४
३३
A घन्ता । ३५A क । ३६ A तृष्टभूषी । ३७ A स्त्या । ३८ D खाचितम् । ३९ A श
।
८१ A खात् । ४२ A त्सै ।
३५
२७३
७A च । १२ A लाकधादिश्च । १३ A लै किये । १८ A का । १९A सूभ । २० A ति । Aध । २५ A काश्चा
२६
A लिं । ३.४
४० A कः !
Aho! Shrutgyanam