Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 346
________________ २८६ मानसोल्लासः । विनिवार्येतरं लोकं पटं यायान्महीपतिः पूर्वाख्यात्म ( तान्प्र ) वेश्याथ स्वयं च प्रविशन्नृपैः ॥ ४१ ॥ मण्डपे च महादेवीं प्रेयसीजनसंवृतम् i ययोग्यासने सर्वां प्रवेश्य च महीपतिः ॥ ४२ ॥ १२ मृगयोचित नेपथ्य (ः) कल्पद्रुम इवापरः । म (ग)त्वा पूर्वदिन (ने) स्थानमात्मार्थ परिकल्पितम् ॥ ४३ ॥ दृढकोदण्डमादाय काण्डान्निशितलकानें । आतान्नमभिः" कोलामहिर्षोरूढ लुब्धकैः ॥ ४४ ॥ वेद्यामारोपितान्विध्येदाकर्णाकृष्टसायकैः । २७ ३२ एकैकं क्रॅमशो विध्येत्कंक्षामर्माणि भूपतिः ॥ ४५ ॥ पैंतितानानयेच्छीघ्रं महादेव्याः पुरो न्यसेत् । एवं तु चौरजा प्रोक्ता मृगाणां पोत्रिणामपि || ४६ ॥ भूलोकमल्लदेवेन मृगयानन्ददायिनी । आढकीतिळ निष्पावगोधूमचणकादिभिः ॥ ४७ ॥ [ अध्यायः १५ पुष्पितैः फलितैः धूर्व(र्ण) क्षेत्रमयान्ति खादितुम् । मृग: सुबहवस्तस्मिन्कुर्यात्तोयवदम् ॥ ४८ ॥ गर्ते वा गृहे स्थित्वा मृगान्विध्यन्नराधिपः । मृगयाँ क्षेत्रजा प्रोक्ता बैहुसस्यप्रर्भेदैतः ।। ४९ ।। साम्प्रतं कथ्यते सम्यङ् मृगया मार्गसम्भवा । पानार्थे वा(खा)दनार्थं वा येनायान्ति पथा मृगाः ।। १५५० । ६ A सं । ७A तम् । ८A घा । ९ १ A छोकें । २ D वा । १D ति । ४ Aप । ५वी । A गा । १० A नुवश्या । ११ A हि । १२ वि । १३ A ला । १४ A नू । १५ र १६ Ag | १७ D नं । १८ A र्थ । १९ A निखि । २० Aत । २१ Aश | २२ A हु । २३ A न्मा । २४ A तिः । २५A लाम । २६ A स्वान्रुडुलक्ष । २७ A विध्य । २८ A कै । २९ A शतसो । ३० A क । ३१ A तू । ३२ A ति । ३३ A यदि । ३४ A छी । ३५A पु न्य । ३६ A नु । ३७ A वा । ३८ AF कादिति....... । ३९ Dadds this stanza । ४० A तै । ४१ A तै । ४२ A पुर्वते । ४३ A भायास्वादिनु । ४४ A गा । ४५ A तू । ४६ A न । ४८ A हस । ४९ A ते द ५० A न्तया । ५१ A र्थ । ४७ A यो । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378