Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 347
________________ बिंशतिः। मानसोल्लासः। mmmmmmm. पन्थानं तं समाश्रित्य गर्ने वा विटपेऽथवा । धृत्वा दीपमृगाराजा हरितांशुककञ्चुकः ॥ ५१ ॥ पैश्चकैलुब्धकैर्युक्तो विध्येद्रात्रौँ दिवाऽपि वा । दिवा चेत्प्रेयसीस्थानं किश्चिदूरे प्रकल्पयेत् ॥ ५२ ॥ गुल्मवर्टिपैश्छन्नं कुर्यात्स्थानमलक्षितम् । मार्गजैवं समाख्याता कथ्यते(त) ऊपरोद्भवा ॥ ५३ ॥ ऊपरं स्थानमागत्य ने(ले) हनाजाँतगर्तके। पर्वतस्य तटे कूले सरितः पचलस्य वा ।। ५४ ॥ मुँखं प्रवेश्य खादन्ती(न्ति) मृत्तिको लवणान्वितीम् । तत्र वायुगति ज्ञात्वा तिष्ठेचं विटपान्तरे ॥ ५५ ॥ मृत्तिकों लेलिहानांस्तानिम्नदेशे व्यवस्थितान् । पृष्ठवंशे दृढं विध्येद्यथा सो विभिद्यते ॥ ५६ ॥ उ(ऊ)षजा मृगया प्रोक्ता वैच्मि दीपमृगोद्भवौं । सारङ्गहरिणादीनां दीपानां वच्मि लक्षणम् ॥ ५७ ॥ पतो गुणतश्चैव वैयसश्च विभाँगतः । वर्णोद्धे (क्षि)ता महाकायाः सारङ्गास्तरुणीः श्रु(शु)भाः ॥ ५८ ॥ अभीखाः (वः) स्थिरा धीरास्तथा पासुसहिष्णवः । लोहं कुटिलपर्यन्तं मुखरज्वी समायुतम् ।। ५९ ॥ प्रान्तयोर्वक्रयो रवा दीर्घया मुंत(सुनियोजितम् । अन्तरे कोंकारं विभ्रमः कट(मत्कट)कं गले ॥ १५६० ॥ A यथा । २ A त्ये। ३ A ये च प्रैल छबुकैर्युक्तो । ४ A शे। ५ A सि । ६ A किचिदु । A RICA । ९ A स्था १० A नन । ११ A व । १२ A थयान्मू । १३ A वं । १४ A जात् । १५A को १६A र । १७ लवस्य । १८ A सु। १९ A क । २. A ता । २१ A ति । २२ A च । २३ A का । २४ A तास्तानिन्म । २५ A ता। ३६ A इप्रष्ठ । २७ A ध्योद्य याष्य। २८ Da | २९ A ति। ३.A ति। ३१ A सीदीय । ३२ D वाम् । २३ Aदि। ३४ A प्सल। ३५ A रुप । ३६A चैवं । ३७येवेसद्य। ३८ A ता। ३९ Aणताः । ४० A या । ४१ A स्त्र। ४२ A णा । ४३ A ता। ४४ A अति D आभी। ४५ A वा । ४६ A पाससहीष्णुव । ४७ A त । ४८D न्त । ४९ A द्वा। ५. Ad५१ A च्चा। ५२ A दि। ५३ D सुनिश्चितम् । ५४ A वा । ५५ A ततः । ५६A कंट । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378