________________
बिंशतिः।
मानसोल्लासः।
mmmmmmm.
पन्थानं तं समाश्रित्य गर्ने वा विटपेऽथवा । धृत्वा दीपमृगाराजा हरितांशुककञ्चुकः ॥ ५१ ॥ पैश्चकैलुब्धकैर्युक्तो विध्येद्रात्रौँ दिवाऽपि वा । दिवा चेत्प्रेयसीस्थानं किश्चिदूरे प्रकल्पयेत् ॥ ५२ ॥ गुल्मवर्टिपैश्छन्नं कुर्यात्स्थानमलक्षितम् । मार्गजैवं समाख्याता कथ्यते(त) ऊपरोद्भवा ॥ ५३ ॥ ऊपरं स्थानमागत्य ने(ले) हनाजाँतगर्तके। पर्वतस्य तटे कूले सरितः पचलस्य वा ।। ५४ ॥ मुँखं प्रवेश्य खादन्ती(न्ति) मृत्तिको लवणान्वितीम् । तत्र वायुगति ज्ञात्वा तिष्ठेचं विटपान्तरे ॥ ५५ ॥ मृत्तिकों लेलिहानांस्तानिम्नदेशे व्यवस्थितान् । पृष्ठवंशे दृढं विध्येद्यथा सो विभिद्यते ॥ ५६ ॥ उ(ऊ)षजा मृगया प्रोक्ता वैच्मि दीपमृगोद्भवौं । सारङ्गहरिणादीनां दीपानां वच्मि लक्षणम् ॥ ५७ ॥
पतो गुणतश्चैव वैयसश्च विभाँगतः । वर्णोद्धे (क्षि)ता महाकायाः सारङ्गास्तरुणीः श्रु(शु)भाः ॥ ५८ ॥ अभीखाः (वः) स्थिरा धीरास्तथा पासुसहिष्णवः । लोहं कुटिलपर्यन्तं मुखरज्वी समायुतम् ।। ५९ ॥ प्रान्तयोर्वक्रयो रवा दीर्घया मुंत(सुनियोजितम् ।
अन्तरे कोंकारं विभ्रमः कट(मत्कट)कं गले ॥ १५६० ॥ A यथा । २ A त्ये। ३ A ये च प्रैल छबुकैर्युक्तो । ४ A शे। ५ A सि । ६ A किचिदु ।
A RICA । ९ A स्था १० A नन । ११ A व । १२ A थयान्मू । १३ A वं । १४ A जात् । १५A को १६A र । १७ लवस्य । १८ A सु। १९ A क । २. A ता । २१ A ति । २२ A च । २३ A का । २४ A तास्तानिन्म । २५ A ता। ३६ A इप्रष्ठ । २७ A ध्योद्य याष्य। २८ Da | २९ A ति। ३.A ति। ३१ A सीदीय । ३२ D वाम् । २३ Aदि। ३४ A प्सल। ३५ A रुप । ३६A चैवं । ३७येवेसद्य। ३८ A ता। ३९ Aणताः । ४० A या । ४१ A स्त्र। ४२ A णा । ४३ A ता। ४४ A अति D आभी। ४५ A वा । ४६ A पाससहीष्णुव । ४७ A त । ४८D न्त । ४९ A द्वा। ५. Ad५१ A च्चा। ५२ A दि। ५३ D सुनिश्चितम् । ५४ A वा । ५५ A ततः । ५६A कंट ।
Aho! Shrutgyanam