Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 340
________________ २८० मानसोल्लासः। [अध्यायः१५ मृगाणां दृष्टिमार्गाच्च तत्स्थानादपसारयेत् । निर्मनुष्ये तु सञ्जाते सारङ्गै रज्जुचालितैः ।। ७९ ॥ ततोऽरण्यमृगाः सर्वे समायान्ति पिपासवः । चणकान्विकिरेत्तत्र द्वि (दी) पानां चौरहेतवे ॥ १४८० ॥ चरन्ति च ततस्ते तु दोरधारकों दिताः । दूरस्थानपि पश्यन्ति सूचयन्ति च वीक्षणात् ॥ ८१॥ नींचदृष्टया नीचमृगानुच्चावचमृगांस्तथा । आघ्राणसहितान्लोकानं सूचयन्ति स्वजातिकान् ॥ ८२ ॥ . पुच्छोत्क्षेपात्खुराघाताद् व्याघ्रादीन्मनुजानपि । आसनं मृगयावेधं" कृत्वा स्वस्तिकदैदुरम् ।। ८३ ॥ तिर्यक् चापं विधृत्याथ तिर्यक् सन्धाय सायकम् । आगता जलपानार्थं मृगा दी[मृगान्तिके ॥ ८४ ॥ गत दृढं नवं दृष्ट्वा सम्भ्रमाक्षिप्तमानसाः। उद्ग्रीवा स्तब्धकर्णाश्च वीक्षमाणाश्च सम्मुखम् ॥ ८५॥ गर्तान्तर्दत्तनेत्राश्च सुविष्टब्धशरीरकम् । वश्चयेद्वीक्षणं तेषां हस्तपादायकम्पनैः ॥ ८६ ॥ स्थाणुवनिश्चलो भूत्वा गर्तमध्ये स्थिती जनः । चारार्थ विनतंग्रीवः पानार्थ चलिते तैया(वलितस्तथा) ॥ ८७ ॥ युद्धार्थ कुपितेना(तोवा)पि तिर्यग्ग्रीवे(वो)ऽथवा मृगे(गः)। विनिगुह्य निजं कार्य गर्तकण्ठसमाननम् ॥ ८८ ॥ तोयस्थितमिष्वा (वैश्वा)सं समकोटिद्वयं दधन् । वश्चितप्रेक्षणं भूभृदन्यचित्तं मृगं हठात् ॥ ८९ ॥ बाणेनाकर्णकृष्टेन विध्येकक्षान्तरं दृढम् । अङ्गणे पतितं कर्णे मृगं क(म)मणि पीडितम् ॥ १४९० ॥ A हस्तान्ता । २ D न्तस्था । ३ A क । ४ A वा । ५ D विचरन्तिततस्ते । ६ D वादिनः । ७ A विचक्षणान् । ८ D adds this line | ९ A ता लो। १० A का सू । ११ A दिम। १२ A ध । १३ A ददु । १४ A है । १५ स्क। १६ A दि । १७ A सूविष्टं च D सुविस्तब्धशरीरकान् । १८ A ता। १९ A नाः । २० A वा । २१ A ता। १२ A प्स । २३ D ग्रू । २४ A श्वा? । २५A कै । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378