Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 326
________________ मानसोल्लासः। [ अध्यायः१९ पिप्पिलीमध्यमध्याश्च पृथवः समजङ्घिकाः । गोधूमसूक्ष्मनरवरौस्तुण्डीफलतलास्तथा ॥ १८॥ ऊर्ध्वसंलग्नवक्षाश्च तनुत्वसूक्ष्मरोमकाः। लताललितपुच्छाश्च पूर्वापरसुशोभिताः ॥ १९ ॥ सकुँद्वित्रि(स्त्रिः)प्रसूताश्च वेगिन्यो गृहिणीयु(ग्राहिभियु)ताः। शशकोङ्कटसारङ्गकुरङ्गहरिणैन(ण)कॉन् ॥ १३२० ॥ हन्तुमेताः प्रयोक्तव्यास्त्वरिताः कुक्कुराङ्गनाः । गोष्या मांसैर्वसर्भ(साभ)क्तैर्निशि क्षीरेण तर्पिताः ॥ २१ ॥ प्रसूता मण्डपानेन दुग्धेनैव हि बालकाः। नीडस्थितान्वनस्थानान् शशान् हन्तुं विनोदवान् ॥ २२ ॥ . सारमेयीद्वयं मुश्चेत् पणपूर्व महीपतिः । येत्थूनि(च्छुनी) पूर्वमाधत्ते शंसस्त(शशन्त)स्य भवेजयः॥ २३ ॥ शूनीभ्यां युगपद्ग्राहे भवेत्साम्यं द्वयोरपि । सूकरस्य बहून्मुश्चेत्सारमेयान् महाबलान् ॥ २४ ॥ तेषु परोधिनं क्रोमूर्ध्वकेशं रुषान्वितम् । सङ्कनेचितसमस्ताङ्ग वमन्तं फेनपिण्डकम् ॥ २५ ॥ गर्जन्तं घर्घरै दैर्दष्ट्रासङ्घभीषणम् । तोमरैर्भल्लनाराचैर्निशितैस्तं प्रवेश(घ)येत् ॥ २६ ॥ ततः श्वानः प्रगृह्णन्ति स्कन्धे कण्ठे च कर्णयोः॥ पाश्चात्यसक्थिभागेषु (द)शन्तः खादयन्ति ते ॥ २७ ॥ ततः किलकिलानादं कुर्वन्धाणैर्वियुज्यते । सारमेयविनोदोऽयं कथितः सोमभूभुजा ॥ २८ ॥ इति सारमेयविनोदः ॥ १२ ॥ १ A प्र । २ A रातु । ३ A कद्वि । ४ A णिच्युता । ५ A णोनका। ६ A | A ता । CA का। A च । १० A नाश । ११A य । १२D शुनी यं शशमाधत्ते तस्य स्याज्जय एव च । १३D विचक्षणान् । १४ A डमूर्ध । १५ A घ । ६ A नं। १७ A प। १८ A दृशन्तः । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378