Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 316
________________ २५६ मानसोल्लासः । तदानीमेव धावन्ति मात्रा सह बुभुक्षिताः । ततः पुनः क्षिपेज्जाल्यामेव वा सह पिल्लकान् ॥ ९८ ॥ वैभिकीय (प्रकीटा) न्समादाय ग्रासार्थं तत्र निक्षिपेत् । ततः क्रमात्प्रवर्त(र्ध)न्ते स्त्रीपुंसाकृत्यलक्षिताः ॥ ९९ ॥ ऊर्ध्व (र्ध्वं ) मासद्वयाद्वयक्तिं यान्ति पिच्छविशेषतः । सितासिताभ्यां राजिभ्यामुपेतैः पिच्छकै रुजः (चः) ॥ १२० ॥ विभ्राणस्ते पुमांसः स्युस्ताम्रवर्णैस्तु योषितः । त्रिचतुर्मास कादूर्ध्व युध्यन्ते ते परस्परम् ॥ १ ॥ पृथक् पृथक् प्रकर्तव्याः पञ्जरेषु विचक्षणैः । ततः संवत्सरादूर्ध्वं युद्धयोग्या भवन्ति ते ॥ २ ॥ अन्योऽन्यं न सहन्ते ते दर्पक्रोधसमन्विताः । ततः श्रमं कारयेत लावकान्युद्ध सिद्धये || ३ || लावीं पञ्जरके कृत्वा दर्शयेल्लावकस्य ताम् । आकृष्य पञ्जरालावं निक्षिपेत्तमवान्तरे (वस्तरे ) ॥ ४॥ कुलका नि(रेनि) मिंते कलशान्विते । अधस्ताच्च तथा चान्यं लावकं रक्षयेदुधः || ५ | दर्शयेत्तस्य कोपार्थं लावकं दर्पकूजितम् । वि(पि) धायै योधयेत्तन्तु वस्त्रवेण्या तु लावकम् || ६ ॥ अवस्तरे स्थितं लावं वस्त्रेणाच्छाद्य शिक्षकः । लावक धारणरज्वा लम्बितां दर्शयेत्पुरः ॥ ७ ॥ धावतं (त्तां) शनैस्त लावकं चनुधावयेत् । उत्क्षिपेच्च तथा चोर्ध्वं पक्षयोर्दासिद्धये ॥ ८ ॥ पोषयेच्च तथा लावं पोषितौ पितरौ यथा । पुष्टं जितश्रमं शूरं योधयेत्प्रतियोधिना ॥ ९ ॥ [ अध्यायः ८ ७दु। १ A पे. ल्या । २ D नम्रकीडात् । ३D च्छं । ४ D रः । ५A गैस्त । ६D सि । ८ D पीद्गन्ध । ९ A रांला । १० D drops these lines | ११ D ये । १२ D वान्त । १३ A की । १४ Dणीं । १५ A ता । १६ A यन्पु । १७ A श्रा । १८ द्ज्ञो । १९ A वा । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378