Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 351
________________ विंशतिः ४ ] मानसोल्लासः । 1 लुब्धकावनुगच्छेतां सावधानौ नृपोरतो अन्तरस्थातिकं (निको) गत्वा पुरस्थमनुबोधयेत् ॥ ९१ ॥ "तेनाहूतास्ते गच्छेयुर्युवभिर्व्व( यवसै) तमूर्तयः । सारङ्गा दर्शितास्तेन स्वेच्छासंञ्चारवर्तिनः ९२॥ विघ्नन्तो "विटपान्केचित्केचिल्लीलादृतावहा(हवाः) । शयानाः कुत्रचित्केचित्केचिद्रोमंध ( मन्थ ) कारिणैः ॥ ९३ ॥ तृणग्रासरतीः केचित्केचित्कण्ड़्यनोद्यतः । एवंविधन्मृगान्दृष्ट्रा विविच्य "विटपावली में ॥ ९४ ॥ विशेयुर्मृगसार्थस्य दृष्टिं हित्वा शनैः शनैः । वीक्ष्यमाणेषु तिष्ठेयुः प्रविशेयुञ्चरत्सु च ।। ९५ ।। 30, पुरो दीपमृगान्कृत्वा व्रजेयुर्जानुभिः शनैः । स्तब्धङ्गाः स्तब्धकर्णैश्च प्रसरितशिरोधरौँः ॥ ९६ ॥ वीक्ष्यन्ते भे(चे) दविश्वस्ता विश्वस्तः शिथिलाङ्गकः । चैरन्तो विलिहन्तोङ्गमासीना मिलितेक्षणः ॥ ९७ ॥ विश्वस्तास्ते मृगा ज्ञेया मृगचेष्टाविशारदैः । विश्वस्ताते समायान्ति मृगा दीपमृगान्तिकम् ॥ ९८ ॥ संयोगार्थी तो (ता)र्थ वा युद्धार्थं वा रुषान्वितः(ताः) । स्वल्पं विटपमासाद्य तिष्ठेत्स्वस्तिकदुर्दुरे ॥ ९९ ॥ ૪૮ मध्ये विपके तिष्ठेदाली स्थानके नृपः । ५५ उन्नत”“ तरुमाश्रित्य वैशाखं स्थानमाश्रयेत् || १६०० ॥ २९१ 1 १ A छे । २ A घातौ । ३D र । ४ A तिगं । ५ D तत्पुच्छ । ६ A स्तेनाहृति व्रजस्तेयुवनैसंमुवर्त्तपूर्तय । ७ A शि । ८ A मं । ९ A न । १० A विर्यदपाते केपिलिलादृता । ११ A विक्तेविकेविद्रोमंच । १२ A णा । १३ A ता । १४ A वित्कं । १५A ण्डु । १६ A तां । १७ A धामृ । १८ चि १९ A लिम् । २० A मृ । २१ A र्द्ध । २२A नै । २३ A नै । २४ A वि । २५ A यु । २६ A स्रुव । २७ A रादि । २८ A गा । २९ A ३२ A त्वां ३३ A ब्रू । ३४ A र्ण । ३५ A शा । ३६ A रा । ३७ A वितांते ते । ३८ A स्था । ३९ A सि । ४० A क । ४१ A व । ४२ A न्ता । ४३ A मिता । ४४ ४८ A र्थ । ४९ D अपाना । ५० A धा ५५ A त । ५६ A षं । ५७ D चरे । । ३० A जांनुति । ३१ A नौ । । Aणा । ४५ A वे । ४६ A सारदे ४७ दि । । ५१ A टेस्व । ५२ D देरे । ५३ 4 द । ५४ 4 १ । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378