Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 353
________________ विंशतिः ४ ] मानसोल्लासः । निविष्टो लक्षितो भूत्वा तिष्ठेद्दीपस्य पोषकः । बलीवर्दतिरोधनं (नाः)वेष्टयन्ति समन्ततः ॥ ११ ॥ ततो नृपं समाहूय कृत्वा शाखिनमाश्रयम् । निखाय विपान पृष्ठे पार्श्वे समन्ततः ॥ १२ ॥ देवींनामाश्रयैः स स्यान्नृपपाश्चात्य भगतः । लुब्धकानां पुरोभागे विटपान्तरितस्तथ ॥ १३ ॥ 'पूर्वं कल्पयेत्स्थानमानयेत्पोषर्कैस्ततः । पोषकस्य समायान्ति संज्ञया 'दीपका मृगः ॥ १४ ॥ वन्यास्तनिनुगच्छन्ति बलीवर्दतिरोहितः । ततैः समीपमायातान्सारङ्गथलनोतान् ॥ १५ ॥ विध्येत्कर्णान्तकृष्टेन बाणेन निशितेन च । रुरुमैनेन मार्गेण शम्बरान्हरिणानपि ॥ १६ ॥ मुक्तद्वी (दी) पमृगैर्युक्तान्विध्येद्विश्वम्भरापतिः । २९ पोतः षण्मासिकः प्रोक्तो वकैंडो हरिणो भवेत् ॥ १७ ॥ अत ऊर्ध्व तु वाघे वर्षमेकं निगद्यते । ३२ लैको नामत्वत ऊर्ध्वं तत्रु .... मसषङ्के ततो याते ममुळः परिकीर्त्यते ॥ १८ ॥ तत (तः) संवत्सरार्ध्वं कृष्णसारो भवेन्मृगः । गुल्ममार्गदरीगुल्मीं कृत्वा सीमां समन्ततः ।। १९ । स्वीकुर्वन्त्यैटवीं तत्र सहते नान्यमेणकम् । छैंया स्थितम् आदाय हरिणदीपं गच्छेत्तस्यान्तिकं नृपः ।। १६२० ॥ 300 ...... २९३ १ A ते तू चा । २A दी । ३ Aक । ४ A दा । ५ A याति । ६ A त । ७A हु । ८ A धाव । ९ A ट। १० A वि । ११ A य । १२A तागत । १३ A त्वा । १४D एवं । १५A कल्पय । १६A कसूत । २२ A त । २३ A पयाता । ३०D कडा । ३१ A उर्द्ध वु १७ A स । १८ A दि । १९ A गा । २० A स्तानग । २१ Aतः । २४ A य । २५ A द्ये । २६ A ता । २७ त । २८ Aति । २९ A यो । वाद्यै । ३२ A मै । ३३ D omits this line | ३४ A समास । ३५ A डु । ३६ A ता । ३७ A ते । ३८ A कि । ३९ A स । ४० A दु । ४१ A वे । ४२ A ग । ४३ A रि । ४४ A मा । ४५ A त । ४६ A न्यटवी । ४७ A क । ४८ Domits this line | ४९ A णिदि । 1 Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378