________________
विंशतिः ४ ]
मानसोल्लासः ।
लावयित्वा तुं तं शृङ्गे दीपार्थं धारयेत्सुधीः । धृतस्तु बध्यते शङ्गे रज्वाँसो (सौ) मेढके दृढम् ॥ ७१ ॥ प्रातच सौंयं च धृतशृङ्गने जनान्तिके । पञ्चाशे (ञ्चपै) दिवसैर्यातैर्मुखे रज्जुं निवेशयेत् ॥ ७२ ॥
धृतशृङ्गः प्रमुचेर्ते धृत्वा दोरं मुखे स्थितम् ।
98
तेनैव भ्रामयेन्नित्यं हरिणं जनसंसदि ॥ ७३ ॥ दशरात्रे व्यतीते तु भण्डुकं पुरतः क्षिपेत् । तत्पुच्छ्देशमाघ्राय पाँतयित्वा तु कर्णौ ॥ ७४ ॥ रोमाञ्चिताने रागन्धः पुच्छन्नम्य कार्मुकैः । आरुरुक्षुस्तदो पृष्ठ वारंवारं मुदान्वितः ।। ७५ ।। धावत्यनुसरन्वेगद् भण्डुकं हरिणस्ततः । ईžग्विधो वरैः प्रोक्तैः कृष्णसारैस्तु लुब्धकैः ।। ७६ ।।
3
कोपाधिकैद्युद्धार्थ योज्यते मृगया बुधैः ।
करतो हरिणा मुक्त मुक्तसारङ्गवद्वैरा (१) ॥ ७७ ॥
४०
दीपलक्षणमित्येवं कथितं सोमभूभुजा । वर्षाकाले तु सम्प्राप्ते हरिच्छदुलकानने ॥ ७८ ॥ पश्चिमे मरुते वाति निदाघे निर्गते नृपः । पॉपयै प्रातरुत्थाय पापर्धिकजनैर्वृतः ॥ ७९ ॥
४७
४९
५०
पापर्धि (धिं) दीपमृगज सेवते पृथिवीपतिः । सारङ्गान्वीक्षयेद्यत्नादैव्यां स्वेच्छया स्थितान् ॥ १५८० ।।
१ A नु । २ A द्वि । ३ A थे । ४ D यन् । ५A धी । ६ A ९ A त्वाम्या | १० A सीर्य व । ११ A र्वि । १२ Aख । १३ A ति ।
૨૮૦
ते सु । ७ Aज्ञा । ८ A ट
१४ A चैत्य । १५ A ला |
२१A कैं । २२ Aर्ग । २३
।
२९ A गातेड्डु । ३० A त।
३६ A वै । ३७D ताः ।
१६ A नितां । १७ A ति । १८A तेडु । १९ A न । २० A पतई त्यानु । A छ। २४ A कम्। २५ A क्ष | २६ A था । २७ । २८ A तम् ३१ A द्र । ३२ A र । ३३ A त । ३४ A वस्रुत्वं । ३५ A तेडुहार्थ । ३८ A क्त शा D क्ताः सा । ३९ A द्धरा । ४० A द्वि । ४१ A त्वां । ४२ तूतूडा । ४३ A छाड । ४४ A भार । ४५ Aप । ४६ A पाप । ४७ A दि । ४८ Aनां । ४९ A प्रथपि । ५० A ति । ५१ A नीं ५२ D द्याना । ५३ A दृढ । ५४ Aछ । ५५ A ता ।
३७
Aho! Shrutgyanam