Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 350
________________ २९० मानसोल्लासः। [ अध्यायः १५ न पश्यन्ति यथा ते च वीक्षेरंल्लुब्धकास्तथा । समीराभिमुखं यत्र शाखाछन्नाङ्गयष्टयः ॥ ८१ ॥ अथवोक्षसि(ति)रोधाना(ना.)पश्येयुः पृश(प)तां छ(ताञ्श)नैः । आँसीवा(ना)नदेतो वापि प्रष्ठे(?)कमुपवेशयेत् ॥ ८२ ॥ अत्र स्थित्वा निरीक्षवं चलिता नुगच्छतान् । यथा त्वा ते न पश्यन्ति तथा गच्छे शनैः शनैः ॥ ८३ ॥ पत्राणि विकिरद(रन)ग्रे बुद्धिमान्त(भ)व लुब्धकैं। (त)मेकं च समादिश्य सं(त)दन्यापमृत्य च ॥ ८४ ॥ दृष्टिमात्रान्तरे त्वेकं तं पश्येतति(श्यन्तन्नि)वेशयेत् । ततश्चैकं(कः) समागच्छेविटपौन्विकिरन्य(न)पि ॥ ८५ ॥ तृपान्तिक समागत्य दृष्टास्तिष्ठन्ति भूमिप । इति विज्ञापितो राजा निवार्य सहवर्तिनाम् (नः) ॥ ८६ ॥ द्वित्रैश्च लुब्धकयुक्तो दीपसारङ्गहस्तकैः। विकीर्णमृगमार्गे वै हयारूढो महीपतिः ॥ ८७ ॥ आगत्य च कियदूंरं तेनैं ख्याती (तो) नरेश्वरः। पाहादवतरेत्तत्र छ(स्थ)लं पैश्यन्मृगोचितम् ॥ ८८ ॥ कृत्वा तु जङ्घयोस्त्राणं कीटकण्टकवारणम् । चापमादाय हस्तेन काण्डपञ्चकसंयुतम् ॥ ८९ ॥ दीपमन्यन हस्तेन शिक्षितं पुंषता(त) वरम् । विज्ञौ विश्वाससंयुक्तौ "दीपसारङ्गहस्तकौ ॥ १५९० ॥ १A स्य । २ A विक्षरं । ३ D तः। ४ A मि । ५ A ति । ६ A शोषा। ७ A वाक्षि । ८ A नां । ९ A पाशे। १० A छनौ । ११ A सि । १२ A दृ । १३ A ना। १४ A प्रष्टेकम् । १५ A स्थः .४० तोच १९Dक्षेत । १७ A लीनिता । १८ Dन। १९ A चां। २० A यस्य । २१ A छ । २२ A नै। २३ A यन्त्रा । २४A करान्य । २५ D नि । २६A द्धी । २७ D कः। २८ A मेकं। २९ D शवत्या । "D य। ३१ A टम। ३२ A न । ३३ A पाविकरन्य । ३४ A क। ३५ A स्र। ३६ A तूमप भूमिपम् । ३७ A वतिनां D वर्तिना । ३८ A त्रिष्व । ३९D युक्त दी । ४०A के । ४१A क । ४२ A ढ। ४३ A हि । ४४ A दू। ४५ D ताना । ४६ D तान् । ४७ A र । ४८ D तत्र । ४९ A पश्य । ५. A गान्विते । ५१ A ऋवा । ५२ A नु । ५३ A स्तापा । ५४ A दि। ५५ A नो।५६ A सिक्षते । ५७ A प्रषर्त । ५८ A हो । ५९ A दि । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378