Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 337
________________ २७७ विशतिः४] मानसोल्लासः। उपान्तवनवित्रस्तसमागममृगैर्युता। अनेनैव प्रकारेण रक्षणीयाऽटवी सदा ॥ ४३ ॥ स्वपुरस्य समीपस्था विनोदाय महीभुजाम् । लुब्धकैर्महिषारूडै (:) शोधनीया पुनः पुनः ॥ ४४ ॥ व्याघ्रादीन्पैदसङ्घातैस्तां विलोक्य विघातयेत् । तांस्तान् भेदान्प्रवक्ष्यामि राजयोग्यान्पृथक् पृथक् ॥ ४५ ॥ पानीयजा चारजा च क्षेत्रजा मार्गजा तथा । उष्ट(ऊष)रा दीपमृगजा तथा च विटपाश्रया ॥ ४६॥ वभ्र(ध्र)जा काण्डपटजा मञ्चजा भूमिगेहजा। बलिवर्द तिरोधाना महिषारोहणोद्भवा ।। ४७ ॥ अश्वजा चित्रजा चैव शारीरी स्तम्भनी तथा । वायुजा दैमनोत्पन्ना गौरिजा कोपसम्भवा ॥४८॥ कामजोत्विति(ध्वनि)जाता च तथा मदविकारजा । नीहारजा पाशजाता जालजा यन्त्रसम्भवा ॥४९॥ व्याघ्रमोक्षणसम्भूता तथा कवलदानजा । एकत्रिंशत्प्रकारेयं मृगया राजसम्मता ॥ १४५० ॥ निमज्जनाजलस्यान्त(:) प्रवेशाच्च बिलान्तरे । गवयस्याच्छभल्लस्य व्याघ्रस्य महिषस्य च ॥ ५१॥ खङ्गस्य मृगयात्त्यर्थं प्रसा(मा)दबहु(ला) यतः । तस्मादेषां विवा स्यात् धीमतां पृथिवीभुजाम् ॥ ५२ ॥ शिवाजम्बुकमार्जारकोकमूषिकसम्भवा । कुत्सिता मृगया भूपैवर्जनीया विनोदने ॥ ५३ ॥ नद्या तटाके सरसि कृत्रिमे च जलाश्रये । मृणामिदमावेक्ष्य यत्र विस्तीर्णमङ्गणम् ॥ ५४॥ १ A मि । २ A स्थ । ३ A सोप्यनी । ४ A न्य । ५ D मा । ६ D gives these three lines | A । ८ A षो। ९ A म्भि। १० A ड। ११ D गो। १२ A जारि । १३ A म। १४ A म्भवा । १५ A ते । १६ हो । १७ D ही। १८ A णां परमा वक्ष्ये । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378