Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 342
________________ मानसोल्लासः। [ अध्यायः १५ हरितं हरी(रि)मन्थञ्च फलपुष्पसमन्वितम् । कणिशं यावनालस्य क्रमशश्चारयेन्मृगान् ॥ १ ॥ तटाके वा तथोद्याने मृगसञ्चारभूमिषु । चारसक्ता मृगाः सर्वे परं विश्वासमागताः ॥ २ ॥ आरु(मनु)ष्येभ्यो भयं त्यक्त्वा चरन्ति , बुभुक्षिताः। गर्ने वा पूर्ववत् स्थित्वा विटपं वा समाश्रिताः ( तः)॥ ३ ॥ पुरो दीपमृगान्कृत्वा सारङ्गान् हरिणांत (णांस्त) था। अपराह्ने ऽर्थंवा रात्रौ मृगागमनकालवित् ।। ४ ।। दिवा चेद्भग्र(ग)हे स्थित्वा यत्र स्थाने त्वलाक्षिती(तः)। विटयं वा समाश्रित्य तलच्छौयं 4 मु(यमनुत्तमम् ॥ ५ ॥ रजन्यां गर्तमध्याँस्य मृगान्विध्येन्महीपति(:)। सारङ्गीन्हरिणानेणान्हरुसम्बरकोनपि ॥६॥ कथितेन प्रकारेण पापध्यौ मारयेत्स्वयम् । वैरासा(हान् )स च मार्गस्तु विस्तारेण प्रक्ष(क्ष्य)ते ॥ ७ ॥ पुष्टा एंव हि मार्यन्ते ततः पौष्टींस्तु(पुष्टांस्तु) मूचका(कः)। क्रोडानां पदवीं वीक्ष्य तिर्यक् शक्त्या न्यसेत् क्रमात् ॥ ८ ॥ शुष्कपत्रेषु चणकान्पुञ्जितान्मुष्टिसम्मितान् । व्याममात्रान्तरे पुञ्जान्पतिस्थान्दण्डवन्यसेत् ॥ ९॥ दण्डो नाम स विख्यातः कोलानी चरकर्मणि । एवं विन्यस्य तं दण्डमास्वादय (द्य च) वने निशि ॥ १५१० ॥ १D हरिमन्यस्य वृक्षस्य । २ A निसंयवेनश्चि । ३ A मश्वारयेन्मृगा । ४ D य । ५A संवा । SAN Aरे। ८ A ता। ९ A ष्यत्पोत्तयं त्यक्ता । 1. Aव। ११ A ता । १२ A वस्थि । १३ चा । १४ A ता । १५ A राद्वि । १६ A गाकृ । १७ Aणांसूषा । १८D तथा । १९ विश । २० A वेदू। २१ D छन्ने । २२ D ते । २३ A पे। २४ D सा । २५ A छा । २६ Dच। २७Aध्य । २८ A ङ्गाहा । २९ A न्वेगा । ३. A नरु। ३१D संव। ३२ A फा। ३३ A या। A सयं । ३५ A वा । ३६ A सु। ३७D च । ३८ A ग । ३९ A त। ४. A छासु । ४१ A कोजन । ४२ A वि । ४३ A क्ष्ये । ४४ A सेक। ४५ A पुज्यायंक्ती D पूजां पङ्किदण्डं च विन्य । ४६A त। ४७A नी । ४८ A स्यं । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378