________________
मानसोल्लासः।
[ अध्यायः १५
हरितं हरी(रि)मन्थञ्च फलपुष्पसमन्वितम् । कणिशं यावनालस्य क्रमशश्चारयेन्मृगान् ॥ १ ॥ तटाके वा तथोद्याने मृगसञ्चारभूमिषु । चारसक्ता मृगाः सर्वे परं विश्वासमागताः ॥ २ ॥ आरु(मनु)ष्येभ्यो भयं त्यक्त्वा चरन्ति , बुभुक्षिताः। गर्ने वा पूर्ववत् स्थित्वा विटपं वा समाश्रिताः ( तः)॥ ३ ॥ पुरो दीपमृगान्कृत्वा सारङ्गान् हरिणांत (णांस्त) था। अपराह्ने ऽर्थंवा रात्रौ मृगागमनकालवित् ।। ४ ।। दिवा चेद्भग्र(ग)हे स्थित्वा यत्र स्थाने त्वलाक्षिती(तः)। विटयं वा समाश्रित्य तलच्छौयं 4 मु(यमनुत्तमम् ॥ ५ ॥ रजन्यां गर्तमध्याँस्य मृगान्विध्येन्महीपति(:)। सारङ्गीन्हरिणानेणान्हरुसम्बरकोनपि ॥६॥ कथितेन प्रकारेण पापध्यौ मारयेत्स्वयम् । वैरासा(हान् )स च मार्गस्तु विस्तारेण प्रक्ष(क्ष्य)ते ॥ ७ ॥ पुष्टा एंव हि मार्यन्ते ततः पौष्टींस्तु(पुष्टांस्तु) मूचका(कः)। क्रोडानां पदवीं वीक्ष्य तिर्यक् शक्त्या न्यसेत् क्रमात् ॥ ८ ॥ शुष्कपत्रेषु चणकान्पुञ्जितान्मुष्टिसम्मितान् । व्याममात्रान्तरे पुञ्जान्पतिस्थान्दण्डवन्यसेत् ॥ ९॥ दण्डो नाम स विख्यातः कोलानी चरकर्मणि ।
एवं विन्यस्य तं दण्डमास्वादय (द्य च) वने निशि ॥ १५१० ॥ १D हरिमन्यस्य वृक्षस्य । २ A निसंयवेनश्चि । ३ A मश्वारयेन्मृगा । ४ D य । ५A संवा ।
SAN Aरे। ८ A ता। ९ A ष्यत्पोत्तयं त्यक्ता । 1. Aव। ११ A ता । १२ A वस्थि । १३ चा । १४ A ता । १५ A राद्वि । १६ A गाकृ । १७ Aणांसूषा । १८D तथा । १९ विश । २० A वेदू। २१ D छन्ने । २२ D ते । २३ A पे। २४ D सा । २५ A छा । २६ Dच। २७Aध्य । २८ A ङ्गाहा । २९ A न्वेगा । ३. A नरु। ३१D संव। ३२ A फा। ३३ A
या। A सयं । ३५ A वा । ३६ A सु। ३७D च । ३८ A ग । ३९ A त। ४. A छासु । ४१ A कोजन । ४२ A वि । ४३ A क्ष्ये । ४४ A सेक। ४५ A पुज्यायंक्ती D पूजां पङ्किदण्डं च विन्य । ४६A त। ४७A नी । ४८ A स्यं ।
Aho! Shrutgyanam