Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute

View full book text
Previous | Next

Page 331
________________ विंशतिः । मानसोल्लासः। २७१ वेसरो रंगणान्हैन्ति सञ्चाणा मुष्टिशक्तितः । अम्बरस्थान् खगान् हन्तुं प्रभवन्ति स्ववेगतः ॥ ७६ ॥ कङ्कगदीनपि दूरस्थानपि दृष्टेरगोचरान् । स्वपक्षवलसामर्थ्यात् प्रहर्तु शालिवा(वः) क्षमः ॥ ७७ ॥ द्रुमचर्मपिनद्धांगाः स्वपक्षबलसामर्थ्यात् प्रहर्तु शालिवादनाः(वाः क्षमाः) । प्राजिकाश्च तथा गृध्राः स्थूलोन्नन्ति विहङ्गमान् ॥ ७८ ॥ अम्बरेणैव दूरस्थान्स्वपक्षबलमाश्रिताः । एवं श्येनविनोदोऽयं कथितः सोमभूभुजा ॥ ७९ ॥ उक्तः सकृ(त्कृतविश्वेन सोमेश्वरमहीभुजा । उदितः सोमभूपेन विनोदः श्येनसम्भवः ।। १३८० ॥ इति श्येनविनोदः ॥ १३ ॥ अग्रे मत्स्यविनोदोऽयं कीयते राजवल्लभैः । मत्स्याः स्युबहुजातीया गणनागोचरा न ते ॥ ८१ ॥ तथापि कियतो वक्ष्ये विनोदेखूपयोगिनः। ते च जात्या द्विधा ज्ञेयाश्चर्मोः शल्कजा इति ॥ ८२ ॥ प्रत्येकं ते द्विधा प्रोक्ताः स्थूलसूक्ष्मविभेदतः। द्रुमचर्मपिनद्धाङ्गाश्चर्मजाः शल्कँवनिताः ॥ ८३॥. शल्कशुक्तिपिनङ्गिाः शल्कजास्ते प्रकीर्तिताः। केचित्समुद्रसम्भूताः केचिनयुद्भवा अपि ॥ ८४ ॥ .. तेषां नामानि वक्ष्यामि सङ्केपेण निबोधत । . सोरश्च शृङ्गसौरश्च चविलोचो बैलस्तथा ॥ ८५ ॥ कण्टकारः सङ्कुचकैश्चर्मजोः सागरोद्भवाः । कोवासकः खिरीडश्च पोठीनः सिंहतुण्डकः ॥ ८६ ॥ A F वंश । २ A F ग । ३ A न । ४ D संवा । ५ A मिष्टि । ६ Dadds this line, GD पक्षिणोगाचरांस्तथा । ८ Dadds this line | ९ A only has this lins । १० D जि। ११D लान्ध । १२ A नैव । १३ A रोदितारातिपोष्टिता। १४ A gives these two lines | १५A भ। १8A जा! १७ A क। १८ A द्धाये। १९ । २. D च । २१ D बि । २२ A का। २३ A जी। २४ A रडश्चैव । २५ A पी। २६A सी। Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378