________________
मानसोल्लासः।
[अध्यायः४
कोडं सुनिबिडं शस्तं बाहू वृत्ती सुदीर्घको । समानं वर्तुलं जानुयुगलं गूढगुल्फकम् ।। ७२० ॥ जळे दीर्घ च निमासे तथा गूढशिरे मते । मणिबन्धौ तथा इस्वी स्तब्धौ चैव शुभावहौ ।। २१ ।। खुराः खैरखुराकारा रेखावलिविवर्जिताः। अन्तः कुहरसंयुक्ता अभिन्नाश्चैव कर्णिकाः ।। २२ ॥ इपन्नम्रः पृष्ठवंशो इस्वो मांसः सुर्लपितः । पार्चे दीर्घ समे वृत्ते समुद्रद्धं तथोदरम् ॥ २३ ॥ अरोमशॉवेककणौ(वर्णी)ीषणौ वतू(तु)लौ लघू । इस्वं च मेहनं शस्तं सुसंलग्नौ तु पिण्डकौ ॥ २४ ॥ वृत्तं विशालं जघनं प्रच्छन्नं च गुदं वरम् । सुदीपँर्वाहुभिर्वालैः पुच्छं मनं प्रशस्यते ।। २५ ॥ उपान्तौ विकटौ शस्तौ ऋजुपीने च सक्थिनी । हस्वी कूचौं स्मृतौ तेषां जङ्घाकाण्डौ च पूर्ववत् ॥ २६ ॥ कक्षायां पुल(लि)ने द्वाल्पा(द्वीप) मध्यखण्डे तथोपरि। पश्चस्वेतासु धारासु धावन्सत्त्वेन संयुतः ॥ २७ ॥ पञ्चम्यामपि धारायां लोहमास्यगतं हयः । अनवटेंभ्य यो धावत्यस्खलंश्चलवालधि(धिः) ॥ २८ ॥ अनुप्लुत्यावतिष्ठेत ध्रियमाणस्ततो भृशम् । स भवत्युत्तमप्राण इतरौ मध्यमाग(ध)मौ" ।। २९ ॥ रोमस्वपि मनाक् स्पर्श पाणिभ्यां सहते न च । ऊँरुसंवलनं बाह्वोरुक्षे(त्क्षे)पं जैवि(व)नो हयः ।। ७३० ॥ पाणिसंस्पर्शमात्रेण रागासँ(त्स)म्पीडनेन च । वला(ल्ग)या ज्ञापनेनैवे धावन्नन्तरवृत्तिकः ॥ ३१ ॥
A सौ. दी ।२ A ब । ३ A खु। ४ D मेलि । ५) मादकौ। ६ D वर्तुलौ च सदा लघू । ७D वी। ८ D नद्रा । ९ A या । १० ) त्पृष्ट । ११ A स्व । १२ A चा। १३ D श्रु । १४ D णेत।
१५A मो। १६ A उ। १७ A पथि । १८ A सपी। १९ D वल । २. A ववधा । २१ D तमा
Aho! Shrutgyanam