Book Title: Mansollas Satik Part 02
Author(s): Bhulakmalla Someshwar, G K Shrigonderkar
Publisher: Oriental Institute
View full book text
________________
मानसोल्लासः।
[ अध्यायः १५
पानतीर्थ प्रकुर्वीत मृगाणां सलिलार्थिनाम् । अन्यत्र रोधनं कुर्याल्लभन्ते जलकं यथा ॥ ५५ ॥ नृ()त्या वा वंशजाला कटैर्वा क(व)ल्कलैः सितैः । निखार्य मेढ(र)कांस्तज्ज्ञः सुदृढं परिवेष्टयेत् ॥ ५६ ॥ संवीक्ष्य मारुतं यत्नादङ्गणं परिकल्पयेत् । यथा गन्धं न जानन्ति सम्प्राप्ता मृगजातयः॥ ५७ ॥ मनुष्यगन्धमाघ्राय पलायन्ते मृगादयः। तस्माद्वायुगतिं ज्ञात्वा गतौ(ति) तत्र प्रकल्पयेत् ॥ ५८ ॥ पार्श्वयोस्तीर्थपानस्य ग-युग्मं प्रकल्पयेत् । धनुतियविस्तीर्णं वर्तुलं हस्तखातकम् ॥ ५९॥ गर्तस्योभयपाधै तु सार्द्धहस्तंसुविस्तृतौ । हस्तद्वयायतों कुर्यादवटौ पूर्वखातकौ ॥ १४६० ॥ पश्चात्प्रधानगर्तस्य गर्तमन्यं प्रकल्पयेत् । हस्तद्वितयविस्तीर्ण हस्तत्रयसमाहितम् ॥ ६१ ॥ दिवा यामत्रयादग्गिर्त कुर्वीत बुद्धिमान् । मनुष्यपदसञ्चारगन्धं संरक्ष्य यत्नतः ॥ ६२ ॥ एवं सर्व()विधायार्थ समागत्य नृपालयम् । गर्तनिर्वर्तनं राज्ञे लुब्धको विनिवेदयेत् ॥ ६३ ॥ विजयः क्रियतां देव कौतुकं ते भविष्यति । मृगवेधेनं पूर्यन्ते सायकाः शतसङ्ख्यया ।। ६४ ॥ लुब्धकेनेति विज्ञप्तः कौतुकोल्लोसिमानसः । समाहूय ततो वाहाँस्तोयस्थानं मृगाश्रयम् ॥ ६५ ॥ मितैः प्रेम(मो)दचित्तैश्च वृतो यायान्महीपतिः । साधु कतिपयैराप्तैलुब्धकैः प्रेयसीजनैः ॥ ६६ ॥
१ A जं। २ A यदका । ३ A त । ४ A श्च । ५ A श्वं । ६ A स्तेन । ७ A तो। ८ A स्तारं । ९ A न्व । १० A यक । ११ A धन पूर्व । १२ A न. वि । १३ A समानसा । १४A म । १५ A मा । १६ A सि।
Aho ! Shrutgyanam

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378